________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
वियद्वा स्वाधीना किमुत जडता वा परिणता
मरुद्वा नो वास्यत्यथ घन शरद्वा न भविता ॥ १५५ ॥ मामभ्युन्नतमागतोऽयमिति वा कामं समासेवते
मच्छायामिति वा यदन्यविषयं विद्वेष्टि वारीति वा । सद्यो वर्ष वराकचातककृते नो चेदयं याचिता
याच्ञाया यदुपेक्षणं च जलद व्रीडाकरं त्वादृशाम् ॥ १५६ ॥ सुखयसि तृषोत्ताम्यत्तालूस्खलद्धनिविह्वलं कतिपयपयोबिन्दुस्यन्दैर्न चातकमागतम् ।
जलधर यदा कालात्कोsपि प्रचण्डसमीरणः
प्रवहति तदा नायं न त्वं न ते जलबिन्दवः ॥ १५७ ॥ एतान्यहानि किल चातकशावकेन
नीतानि कण्ठकुहरस्थितजीवितेन ।
तस्यार्थिनो जलद पूरय वाञ्छितानि
मा भूत्त्वदेकशरणस्य बत प्रमादः ॥ १५८ ॥ हे मेघ मानमहितस्य तृषातुरस्य
१९
त्यक्तत्वदन्यशरणस्य च चातकस्य । अम्भःकणान्कतिचिदप्यधुना विमुञ्च
नो चेद्भविष्यसि जलाञ्जलिदानयोग्यः ॥ १५९ ॥ जलधर घवोऽष्टाभिर्मासैरुपार्जितजीवनो यदुपनतवान्विश्वान्याश्वासयन्नमृतद्रवैः । तदियमुदयद्वल्लीपुष्पाङ्कुरच्छलतो दधौ
क्षितिशशिमुखी साहंकारं विभूषणविभ्रमम् ॥ १६० ॥
तावनीतिपरा नराधिपतयस्तावत्प्रजा सुस्थिता तावन्मित्रकलत्रपुत्र पितरस्तावन्मुनीनां तपः ।
For Private And Personal Use Only
१. 'नीत्या तावदमी नराधिपतयः पान्ति प्रजाः पुत्रवत्तावन्नीतिविदः स्वकर्मनिरतास्तावदृषीणां तपः । तावन्मित्रकलत्रपुत्रपितरः स्नेहे स्थिताः संततं यावत्त्वं प्रतिवत्सरं जलधर क्षोणीतले वर्षसि ॥' इति पाठान्तरम्.