________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
वारां राशिरसौ प्रसूय भवती रत्नाकरत्वं गतो ___ लक्ष्मि त्वत्पतितामवाप्य मुरजिज्जातस्त्रिलोकीपतिः। कन्दर्पो जनचित्तरञ्जन इति त्वन्नन्दनत्वादभू
सर्वत्र त्वदनुग्रहप्रणयिनी मन्ये महत्त्वस्थितिः ॥ १०८ ॥ लक्ष्मि त्वत्करुणाकटाक्षनिबिडां प्रीति विनाजालये
नोद्वाहो न च मङ्गलानि भविता भूवन्विभूनामपि । पश्यैतद्धरिरेष यादवगणास्तत्पुत्रपौत्राण्यहो
दारैः संयुजिरे हरो न तनयं ब्रह्मापि न खां सुताम् ॥ १०९॥ लक्ष्मि क्षमख वचनीयमिदं दुरुक्त
मन्धा भवन्ति पुरुषास्त्वदुपाश्रयेण । नो चेत्कथं कथय पन्नगभोगतल्पे
नारायणः स्वपिति पङ्कजपत्रनेत्रः ॥ ११० ॥ हरेः प्रदत्तापि निजेन पित्रा श्यामाङ्गकत्वादपि तं विहाय । वने रमा यज्जनमादरेण प्रायो हि रम्यं नरमिच्छति स्त्रीः ॥ १११ ॥ स्त्रैणभूषणमणेः कमलाया यद्वदन्ति चपलेल्यपवादम् । दूषणं जलनिधेनिकर्तुर्य पुराणपुरुषाय ददौ ताम् ॥ ११२ ॥
लक्ष्मीर्यादोनिधेर्यादो नादो वादोचितं वचः । बिभ्यती धीवरेभ्यो या जलेष्वेव निमज्जति ॥ ११३ ।। हरिभामिनि सिन्धुसंभवे कमले देवि तवैष कः प्रचारः । अनुरज्यसि हा जडे जने गुणगौरे पुरुषे विलज्जसि ॥ ११४ ॥
चञ्चलत्वकलकं ये श्रियो दधति दुधियः।
ते मूढाः खं न जानन्ति निर्विवेकमपुण्यकम् ॥ ११५ ॥ पद्मे मूढजने ददासि विभवं विद्वत्सु किं मत्सरो __ नाहं मत्सरिणी न चापि चपला मूर्खस्य नैवार्थिनी । मूर्खेभ्यो द्रविणं ददामि विपुलं तत्कारणं श्रूयतां
विद्वान्सर्वजनस्य पूजिततनुर्मूर्खस्य कान्या गतिः ॥ ११६ ॥
For Private And Personal Use Only