SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ अन्योक्तिमुक्तावली । अथेश्वरान्योक्तयः | Acharya Shri Kailassagarsuri Gyanmandir तावत्सप्तसमुद्रमुद्रितमहीभूभृद्भिरभ्रंकषै स्तावद्भिः परिवारिता पृथुतरैद्वींपैः समन्तादियम् । यस्य स्फारफणामणौ निलयिनी तिर्यक्कलङ्काकृतिः शेषः सोऽप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः ॥ १०२ ॥ त्वं चेत्संचर से वृषेण लघुता का नाम दिग्दन्तिनां व्याः कङ्कणभूषणानि तनुषे हानिर्न हेमामपि । मूर्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयीदीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ १०३ ॥ बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि । धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणांल्लोकोऽस्ति तद्ब्राहकः ॥ १०४ ॥ छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि क्षीबः क्रीडसि मातृभिर्यदि रति धत्से श्मशाने यदि । सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः कं सेवे करवाणि किंतु जगती शून्या त्वमेवेश्वरः ॥ १०५ ॥ (इतीश्वरान्योक्तयः 1) अथ लक्ष्म्यन्योक्तयः । तापापहे सहृदये रुचिरे प्रबुद्धे मित्रानुरागनिरते घृतसगुणौधे । स्वाङ्गप्रदानपरिपूरितषट्पदौघे युक्तं तवेह कमले कमले स्थितिर्यत् ॥ १०६ ॥ रत्नाकरस्तव पिता स्थितिरम्बुजेषु भ्राता सुधामयतनुः पतिरादिदेवः । नापरेण कमले बत शिक्षितानि सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ १०७ ॥ For Private And Personal Use Only १३
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy