SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तिमिरभिदुरं व्योमः शृङ्ग मनोभवकन्दुकं प्रतिपदि नवस्येन्दोबिम्बं सुखोदयमस्तु वः ॥ ९५ ॥ अथ द्वितीयाचन्द्रस्य । ॐकारो मदनद्विजस्य गगनकोडैकदंष्ट्राङ्कुर स्तारामौक्तिकशुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः । शृङ्गारार्गलकुञ्चिका विरहिणीमर्मच्छिदा कर्तरी संध्यावारवधूनखक्षतिरियं चान्द्री कला राजते ॥ ९६ ॥ __ अथ पूर्णिमाशशधरान्योक्तयः । प्राचीभागे सरागे धरणिविरहिणीक्रान्तमुद्रे समुद्रे निद्रालौ नीरजालौ कृतमुदि कुमुदे निर्विकारे चकोरे । आकाशे सावकाशे तमसि शममिते कोकलोके सशोके कन्दर्पेऽनल्पद विकिरति किरणाशर्वरीसार्वभौमः ॥ ९७ ॥ निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वण शशाङ्क । सुचिरं हन्त न सहते हतविधिरिह सुस्थिरं कमपि ॥ ९८ ॥ सोलकलासंपुण्णो गवं मा वहसि पुन्निमाचन्दो । दीसेसि बीयदिवसे सारिच्छो वलयखण्डस्स ॥ ९९ ॥ (इति सामान्यविशेषचन्द्रान्योक्तयः ।) अथ शनेः। ने म्लापितान्यखिलधामवतां मुखानि नास्तं तमो न च कृता भुवनोपकाराः । सूर्यात्मजोऽहमिति केन गुणेन लोकान्प्रत्याययिष्यसि शने शपथैविना त्वम् ॥ १० ॥ अथ ग्रहगणस्य। ददृशेऽपि भास्कररुचाहि न यः स ती तमोभिरभिगम्य तताम् । द्युतिमग्रहीद्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ १०१ ॥ १. 'न म्लानितानि' इति वा पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy