SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अन्योक्तिमुक्तावली । पादन्यासं क्षितिघरगुरोर्मूर्ध्नि कृत्वा सुमेरोनाक्रान्तं क्षपिततमसा मध्यमं धाम विष्णोः । सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै - दूरारोहो भवति महतामप्यवभ्रंशहेतुः ॥ ८८ ॥ पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः लष्टं भानुकरैरिदं त्रिभुवनं ज्योत्स्ना भरैः सिञ्चति । सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो Acharya Shri Kailassagarsuri Gyanmandir धिग्धातार मिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ८९ ॥ धवलयति समयं चन्द्रमा जीवलोकं किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि । भवतु विदितमेतत्प्रायशः सज्जनानां परहितनिरतानामादरो नात्मकार्ये ॥ ९० ॥ न चन्द्रमाः प्रत्युपकारलिप्सया करोति भाभिः कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसामयं परोपकारव्यसनं हि जीवितम् ॥ ९१ ॥ दिनकरतापव्यापप्रपन्नमूर्छानि कुमुदगहनानि । उत्तस्थुरमृतदीधितिकान्तिकला से कतस्त्वरितम् ॥ ९२ ॥ निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निःफलैव दृष्टा प्रहृष्टा नलिनी न येन ॥ ९३ ॥ उच्चैः स्थानकृतोदयैर्बहुविधैज्योतिर्भिरुद्यत्प्रभैः त्रिनयनजटावल्लीपुष्पं निशावदनस्मितं शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि । यावलोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावचन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ९४ ॥ (इति सामान्यचन्द्रान्योक्तयः ।) अथ शुक्लप्रतिपच्चन्द्रस्य । ११ ग्रहकिसलयं संध्यानारीनितम्बनखक्षतम् । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy