________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अन्योक्तिमुक्तावली ।
पादन्यासं क्षितिघरगुरोर्मूर्ध्नि कृत्वा सुमेरोनाक्रान्तं क्षपिततमसा मध्यमं धाम विष्णोः । सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै - दूरारोहो भवति महतामप्यवभ्रंशहेतुः ॥ ८८ ॥ पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः
लष्टं भानुकरैरिदं त्रिभुवनं ज्योत्स्ना भरैः सिञ्चति । सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो
Acharya Shri Kailassagarsuri Gyanmandir
धिग्धातार मिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ८९ ॥ धवलयति समयं चन्द्रमा जीवलोकं
किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि । भवतु विदितमेतत्प्रायशः सज्जनानां परहितनिरतानामादरो नात्मकार्ये ॥ ९० ॥
न चन्द्रमाः प्रत्युपकारलिप्सया करोति भाभिः कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसामयं परोपकारव्यसनं हि जीवितम् ॥ ९१ ॥
दिनकरतापव्यापप्रपन्नमूर्छानि कुमुदगहनानि ।
उत्तस्थुरमृतदीधितिकान्तिकला से कतस्त्वरितम् ॥ ९२ ॥
निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निःफलैव दृष्टा प्रहृष्टा नलिनी न येन ॥ ९३ ॥ उच्चैः स्थानकृतोदयैर्बहुविधैज्योतिर्भिरुद्यत्प्रभैः
त्रिनयनजटावल्लीपुष्पं निशावदनस्मितं
शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि ।
यावलोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते
तावचन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ९४ ॥ (इति सामान्यचन्द्रान्योक्तयः ।)
अथ शुक्लप्रतिपच्चन्द्रस्य ।
११
ग्रहकिसलयं संध्यानारीनितम्बनखक्षतम् ।
For Private And Personal Use Only