SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। नेन्दुः प्राप तथापि पानमथनाबन्धव्यथां तद्गतः ___ सत्यं स्यादसुखक्षणेऽपि हि सुखी नूनं कलावान्पुमान् ॥ ८१ ।। नक्षत्राणि बहूनि सन्ति परितः पूर्णोदयान्यम्बरे किं तैः शान्तिमुपैति दीर्घतिमिरं किं वाब्धिरुज्जम्भते । किं स्यादातचकोरपारणमिदं प्रातः सुधादीधिते त्रैलोक्यप्रकटप्रतापशमनः श्लाघ्यस्तवैवोदयः ॥ ८२ ॥ क्षीणश्चन्द्रो विशति तरणेमण्डलं मासि मासि ___ लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती । संपूर्णश्चेत्कथमपि तदा स्पर्धयोदेति भानो नों दौर्जन्याद्विरमति जडो नापि दैन्याव्यरंसीत् ॥ ८३ ॥ येनास्यभ्युदितेन चन्द्र गमितः क्लान्ति रवौ तत्र ते ___ युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः । क्षीणेनैतदनुष्ठितं यदि ततः किं लजसे नो मना गस्त्वेवं जलधामता तु भवतो यथोनि विस्फूर्जसे ॥ ८४ ॥ उत्पत्तिः पयसांनिधेर्वपुरपि ख्यातं सुधामन्दिरं स्पर्धन्ते बिसबालतालसरला हारावलीमंशवः । कान्ताकैरविणी तव प्रियसखः शृङ्गारसारः सरो हंहो चन्द्र किमत्र तापजननं तापाय यन्मे भवान् ॥ ८५ ॥ यज्जातोऽसि पयोनिधौ हरजटाजूटे प्रसिद्धोऽसि य द्विश्वस्योदरदीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः । भ्रातः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ८६ ॥ लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः स्थित्यथै परमेश्वरोऽभ्युपगतस्तेनापि मूर्धा धृतः । वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥ ८७ ।। For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy