________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अन्योक्तिमुक्तावली ।
चन्द्रस्तथापि हरवल्लभतामुपैति नैवाश्रितेषु गुणदोषविचार चिन्ता ॥ ७४ ॥
यदपि जन्म बभूव पयोनिधौ निवसनं जगतीपतिमस्तके | तदपि तात पुराकृतकर्मणा पतति राहुमुखे खलु चन्द्रमाः ॥ ७५ ॥ उडुगणपरिवारो नायकोऽप्यौषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विकलमूर्तिर्मण्डलं प्राप्य भानोः
Acharya Shri Kailassagarsuri Gyanmandir
परसदननिविष्टः को न धत्ते लघुत्वम् ॥ ७६ ॥ इन्दुर्यद्युदयाद्रिमूर्ध्नि न भवत्यद्यापि तन्मा स्म भू
नासीरेऽपि तमः समुच्चयममूरुन्मूलयन्ति त्विषः । अप्यक्ष्णोर्मुदमुद्भिरन्ति कुमुदैरामोदयन्ते दिशः
संप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यक्तुं प्रकाशिष्यते ॥ ७७ ॥ अद्यापि स्तन शैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यन्दूरतर प्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवकोश निःसरदलिश्रेणीकृपाणं शशी ॥ ७८ ॥ प्रथममरुण च्छायस्तावत्ततः कनकप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ ७९ ॥
यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपा
मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता । अयं कः संबन्धो यैदनुहरते तस्य कुमुदं
१. ' यदनुकुरुते' इति वा पाठः,
३
विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥ ८० ॥ पीतः पीत पयोधिनाभिमथितः पृथ्वीभृतां स्वामिना बद्धश्चावनिनन्दिनीप्रणयिना कल्लोलिनीवल्लभः ।
For Private And Personal Use Only