________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् । परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ६२ ॥ हरमुकुटे सुरतटिनीनिकट स्थितिलोभतो द्विजेन्द्रेण । अपि गरलं फणिफूत्कृतिरीक्षणतीक्ष्णाशुशुक्षणिः क्षान्तः ॥ ६३ ॥ शिरसा धार्यमाणोऽपि सोमः सोमेन शंभुना । तथापि कृशतां धत्ते कष्टं खलु पराश्रयः ॥ ६४ ॥
व्यज्यमानकलङ्कस्य वृद्धौ वृद्धौ कलानिधेः । आशास्महे वयं पूर्वी सर्वश्लाघ्यां कृशां दशाम् ॥ ६५ ॥ यद्यपि शिरोऽधिरोहति रौद्रः क्रोधेन सिंहिकासूनुः । त्यजति न शरणायातं सागरसूनुर्मृगं तदपि ॥ ६६ ॥
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरतः । उपैति मित्राद्यचन्द्रो युक्तं तन्मलिनात्मनः ॥ ६७ ॥ परविषयाक्रमणकलाकलाधरस्यैव विषयमायाति । रजनिपतिर्भजति दिनं दिवसपतिर्भजति नो रजनीम् ॥ ६८ ॥ विरम तिमिर साहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् । कलयसि न पुरो महोमहोर्मिद्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ ६९ ॥ रुचिमानुडु परिवारवृतो यो राजेव रराज ।
एको विरुचिर्दिवसवशात्स भ्रमति द्विजराजः ॥ ७० ॥ नयनमसि जनार्दनस्य शंभोर्मुकुटमणिः सुदृशां त्वमादिदेवः । त्यजसि न मृगमात्रमेकमिन्दो विरमति येन कलङ्क किंवदन्ती ॥ ७१ ॥ अये विधातस्तव कीदृशी रुचिर्यद्दीप्तिमन्तं कलुषीकरोषि । किमागतं तेन करे तवायं कृतः कलङ्काकुलितः कलावान् ॥ ७२ ॥ प्रकुर्वता संगतिमिन्दुनामुना किं किं न लब्धं परमेश्वरेण । कलङ्कहानिः सुरसिन्धुसंगमः कलाक्षयित्वं च पदं तथोच्चैः ॥ ७३ ॥ दोषाकरोऽपि कुटिलोsपि कलङ्कितोऽपि मित्रावसानसमये विहितोदयोऽपि ।
For Private And Personal Use Only