________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। संप्राप्तोऽथों जनेभास्तदनु च निखिला येन भुक्ता दिनश्रीः संप्रत्यस्तंगतोऽसौ हतविधिवशतः शोचनीयो न भानुः ॥ ५४ ॥ पूर्वाह्ने प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः
कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा । मध्याहे सरितां जलं प्रविसृतैरापीय दीप्तैः करैः
सायाहे रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥५५॥ येनोदितेन कमलानि विकासितानि
तेजांसि येन निखिलानि निराकृतानि । येनान्धकारनिकरप्रसरो निरुद्धः
सोऽप्यस्तमाप हतदैववशादिनेशः ॥ ५६ ॥ ताटकं किमु पद्मरागरचितं प्राचीकुरङ्गीदृशः __शच्याः क्रीडनकन्दुकः सुरसरित्प्रोत्फुल्लरक्तोत्पलम् । रागः कोकयुगस्य किं दिनमहीपालस्य सिंहासनं ___ध्वान्तानेकपकुम्भपाटनपटुः कण्ठीरवः किं रविः ॥ ५७ ॥ दक्षिणां सुतवधूं गतो रविः कालतो गतरुचिस्ततोऽभवत् । तत्प्रमाष्टुमिव पातकं महन्मन्दमेति शिवसन्निधिं दिशम् ॥ ५८ ॥ न्याय्यं यत्तमसः समूलहननं भास्वंस्त्वया तन्यते
नैतच्चारुतरं स्वजातिसकलज्योतींषि मुष्णासि यत् । युक्तं वाखिललोकमस्तकपदं व्याधातुमिच्छोर्यतः किं तेजः किमु पूर्णताक उदयः खल्पे परे जीवति ।। ५९ ॥
(इति सूर्यान्योक्तयः ।) अथ सामान्यचन्द्रान्योक्तयः। आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ६० ॥ दैवाद्यद्यपि तुल्योऽभूभृतेशस्य परिग्रहः । तथापि किं कपालानि तुलां यान्ति कलानिधेः ॥ ६१ ॥
For Private And Personal Use Only