________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
पृ. श्लो.
३७ । ९६ ३०। ४६
१६ । १२८ १३२ । १९३ ११। ९३ ८३ । ६५ ८३। ६६ १३२ । १८९ १५० । ७२ १३८ । २४०
नदीकूलान्भित्त्वा नद्याश्रयस्थितिरिय नद्यो नीचतरा दुराप न ध्वानं कुरुषे न भवति मिथुनानां नभसि निरवलम्बे नमाम्यहं महावीरं न म्लापितान्यखिल नयनमसि जनार्दनस्य न यत्र गुणवत्पात्र न लिखसि खुरैः क्षोणी न विना मधुमासेन न श्वेतांशुवदन्धकार नागवल्लीदलान्योक्तिः नाधन्यानां निवास नाभिषेको न संस्कारः नाभूवन्भुवि यस्य नाभ्यासो नभसः क्रमे नारङ्गिकुसुमकण्टो नारिकेल्युक्तयश्चापि नाय॑न्ति रत्नानि नालस्यप्रसरो जडेष्वपि नालस्यप्रसरो जडेष्वपि नालेनैव स्थित्वा नालेरीइ सरिच्छ नावज्ञया न वैदग्ध्यात् नास्य भारग्रहे शक्तिः नास्योच्छ्रायवती तनुः निखिलनाकिनिकाय निगदितुं विधिनापि निजकरनिकरसमृद्ध्या निजकर्मकरणदक्षा
पृ. श्लो. ३५। ८४ नित्यनम्र सुपर्वेश १५१। ८५ निदाघे दाघातः ५७। ४५ निद्रामुद्रितलोचनो ४४ । ५२ निमनः पङ्केऽस्मिन् ४२ । ३२ निमीलनाय पद्मानां २२ । १८६ निम्नं गच्छति निम्नगेव १४२। ४, निम्ब किं वहुनोक्तेन ११।१००, निरर्थक जन्म गतं
८। ७१ निराचष्टे यष्टिं कुरबकतरो १४८ । ६१ निरानन्दः कौन्दे मधुनि ४५। ५८ निर्गन्धं कुसुमं फलं ६३ । ९२ निर्गुणोऽपि वरं वंशो ९१। ४७ निक्षेप्योष्णजले बचं १०९। २१ निषेव्य सरितां वपुः
८६ । १२ निष्कन्दामरविन्दिनी- २७। २४ निष्पेषोत्थमहाव्यथापर
नीता कुम्भस्थलकठिनता २७ । १९ नीरसान्यपि रोचन्ते १३६ । २२३ नीवारप्रसवानमुष्टि १०९। १३ नीहाराकरसारसागर
८९। ३४ नैताः खयमुपभोक्ष्यसि १२४ । १३० नैतास्ता मलयेन्द्र १६ । १२९ नैषा वेगं मृदुतरतनुः ६१। ७४ नो चारू चरणौ न १२८ । १६५ नो मन्ये दृढबन्धनात् ९४ । १६ नो मल्लीमयमीहते ४४ । ४५ नौ श्च दुर्जनजिह्वा च २८ । २६ न्यग्रोधान्योक्तयस्तद्वत्
न्यग्रोधे फलशालिनि १४४ । २३ न्याय्यं यत्तमसः समूल
११। ९८ पइमुक्काहविवरतरु १४५। ३६, पकं चूतफलं भुक्त्वा
१५२ । ९६ १३८ । २३९
३१। ५७ १३८ । २३७ ३१। ५४ २० । १६३ २४ । १९३ ३८ । ५ १४६ । ४६ ६८ । १३१
१४७ । ५३ १०९ । १४ १२९ । १७२
११४ । ५९
For Private And Personal Use Only