SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar पृ. श्लो. पक्षौ तावदतीन्द्रधाम ५८। ४८ पान्थाधार इति द्विजाश्रय ११३ । ५२ पङ्कजजलेषु वासः १२३ । १२४ पायं पायं पिब पिब पयः १४२। ११ पङ्कमग्नकरिणा न ३३ । ६६ पिच्छसही तुम्बणिया १४१ । २५५ पटु रटति पलितदूतो १४५। ३० पिता रत्नाकरो यस्य ७७ १८ पतितानां संसर्ग त्यजन्ति १४६ । ४३ पिब पयः प्रसर पत्तावरिओ बहुसहसाहिओ १४१ । २५७ पीउण पाणिअं सरवरम्मि ७० । १४४ पत्युर्यत्पतितावशेष ३६। ८९ | पीतः पीतपयोधिना ९। ८१ पत्रपुष्पफलच्छाया ११२ । ४३ पीतं यत्र हिमं पयः ३२। ६२ पत्राणि कण्टकशतैः १२६ । १५३ | पीतं येन पुरा पुरन्दर ५८ । ५१ पत्रं न चित्रमपि निस्त्र- १३५ । २१८ पीयूषं वपुषोऽस्य ११। ८९ पथि निपतितां शून्ये दृष्ट्वा ६६ । १२१ पीलूनां फलवत्कषाय ४२ । ४० पथि परिहृतं कैश्चिद्दष्टा ९०। ४४, पूर्वाह्ने प्रतिबोध्य ७। ५५ पदं तदिह नास्ति यन्न १३३ । १९८ पृच्छे कः पुरुषः सभोग १४६ । ४१ पद्मे मूढजने ददासि १४ । ११६ पृथिवीकायिका जीवा ४। २८ पद्मं पद्मा परित्यज्य १५ । १२४ पौरस्त्यैदाक्षिणात्यैः ९०। ४२ परज्योतिःस्वरूपाय १०८। १० प्रकाशाम्भोधरान्योक्ति परभृतशिशो मौनं प्रकुर्वता संगति ६५ । १०८ ८ ७३ परमो मरुत्सखाग्नेः प्रतिद्वारक्रमं चञ्चत् १०७ । ११४ परवित्तव्ययं दृष्ट्वा १३७ । २२६ प्रतिवेशी हंसजनः परविषयाक्रमणकला प्रत्यग्रैः पुष्पनिचयैः ११२। ४१ परार्थे यः पीडामनु १३० । १८२ प्रत्यङ्गणं प्रतितरं ६७ । १२३ परिमलगुणेन केतकि १३१ । १८५ प्रथममरुणच्छायः परिमलसुरभितनभसो २४ । २०० प्रथमवयसि पीतं १२८ । १६३ परिसेसिअ हंसउलं प्रसारितकरे मित्रे १२४ । १३२ परिहीने सिंहेन प्राचीभागे सरागे ११। ९७ पलितानि शशाङ्करोचि- १४५। ३१ प्राणास्त्वमेव जगतः १०७ । ११५ पाटलया वनमध्ये १२३ । १२१ प्रावृषेण्यस्य मालिन्य १७ । १४४ पातालं वसति परिच्छद ९९ । ५३ प्रियायां खैरायां ३९। ११ पातः पूष्णो भवति । ५१ फलं दूरतरेऽप्यास्तां १३५ १२१५ पादन्यासं क्षितिधरमुरो ११। ८८ फुल्लेषु यः कमलिनी ८०। ३९ पादाघात विघूर्णिता ३४ । ७५ बक चटु तपसे त्वं ७५ । १८५ पादेनापहता येन ८२। ६० बकेऽपि हंसेऽपि च ६१। ७७ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy