________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृ. श्लो.
पृ. श्लो. दानार्थिनो मधुकरा ८१। ४५ दौर्जन्यमात्मनि परं १२९।१६८ दामोदरमुदराहित १४३ । १६ द्यामारोहति वाञ्छति ९८ । ४५ दासेरकस्य दासीयं १२८ । १६१ द्रुततरमितो गच्छ ३८। १० दासेरको रसत्येष ४३ । ४२ द्वात्रिंशद्दशनद्वेषि १४५। ३५ दिनकरतापव्याप ११। ९२ द्विजपतिदयितां तां दिनमवसितं विश्रान्ताः १०४। ९४ | | द्वितीया द्विजराजोक्ती दिनान्ते चक्रवाकेन ७१ । १५१ द्वितीयेऽथ परिच्छेदे दीनोन्नतचलपक्षतया ___ ७२ । १६२ धत्तूरधूर्ततरुणेन्दु १३९ । २४४ दीपो वातभयानीतः १०५ । १०० धनिनि जने चटु पटुतां १४४ । २८ दग्धेन सिक्तो निम्बो १३२ । १९१ धन्यासि केतकिलते १२७ । १५५ दुर्गानदीशिथिल १४७ । ५४ धन्या सूक्ष्मफला अपि । १३१ । १८४ दुर्दैवप्रभवप्रभञ्जन १०५ । १०४ धन्यास्त एव देवार्थ १०८। ६ दुश्चरितैरेव निजैः
धर्मः सनातनो यस्य १५ । १२६ दुष्टं वकोटनिकरोऽपि ५६। ३७ धवलयति समग्रं ११। ९० दुष्प्रापमम्बु पवनः ४३ । ४१ धाराधर धरामेनां १८ । १४७ दूरं नीरं तदपि विरसं २० । १६७ धिक्कनकं तव कनकगिरे ८६ । १३ दूरादुज्झति चम्पक ८२। ५५ धिक्कापि प्रलयानलै ८०। ४१ दूरादेत्य तवान्तरे १२३ । १२७ धिक्चेष्टितानि परशो. दूरान्मार्गे ग्लपितवपुषो ९६ । ३५ धिक् तव शुक पठन ६०। ६६ दूर्वाङ्कुरतृणाहारा ३७। २ धिग्वारिदं परिहृतान्य ७४ । १७९ दृढतरगलकनिबन्धः १४९ । ६६ धिष्ण्यानि रे किमनुजो ६। ४० दृष्टे सति प्रविलसत् १२१ । ११० धीरध्वनिभिरलं ते देव त्वं सपदं धीर ९३। ५ धूमः पयोधरपदं । १०६ । १०८ देवाः पूर्वपरिच्छेदे ३। २६ धूलीमूलपदार्थसार्थ देवो हरिवहतु वक्षसि ५। ४३ ध्वान्तं ध्वस्तं समस्तं देशत्यागं वह्निता १३७ ॥ २३२ न कोकिलानामिव मञ्जु दैवादस्तं गते सूर्ये १०५। ९९ नक्षत्राणि बहूनि सन्ति १०। ८२ दैवाद्यद्यपि तुल्यो ७। ६१ न गृह्णाति प्रासं ३४ । ७४ दैवेन प्रभुणा स्वयं जगति ७३ । १७० नच गन्धवहेन चुम्बिता १२३ । २० दोषाकरे समुदिते १२३ । १२३ न चन्द्रमाः प्रत्युपकारलिप्सया ११। ९१ दोषाकरोऽपि कुटिलोऽपि । ७४ न चरसि गजराजः ३४ । ७३ दोषैरदुष्टां सगुणैररिष्टां ३। २४ न ताटकर्पूरे नच मलयजे ११९ । ९६
For Private And Personal Use Only