________________
Shri Mahavir Jain Aradhana Kendra
तव पार्श्वेश पादाब्ज तवैतद्वाचि माधुर्य तस्यैवाभ्युदय
ताटङ्कं किमु पद्मराग तातः क्षीरनिधिः
तापापहे सहृदये रुचिरे
तापो नापगतस्तृषा
तावद्गर्जति मण्डूकः
तावद्गर्जन्ति मातङ्गा
तागुणगणकलित
तावद्दीपय दीपममुं
तावनीतिपरा
तावन्माता पिता चैव
तावन्मौनेन नीयन्ते
तावत्सप्तसमुद्रमुद्रित तिग्मांशोः किरणैरतीव
तीव्र निदाघसमयो
तुच्छं पत्रफलं कषाय
तुल्यं भूभृति जन्म तुल्यवर्णच्छदः कृष्णः तृणानि नोल्मूलयति
तृतीयेऽथ परिच्छेदे तृषं धरायाः शमयत्यशेषां
तृषार्ते पाद प्रलपति तृषार्तैः सारङ्गैः
सज्जनाः किल
त्यक्तं जन्मवनं
त्यज कुसुमित किंशुकात्यज निजगुणाभिरामं
त्रयस्त्रिंशत्कोटित्रिदश
त्रिनयनजटावली पुष्पं
www.kobatirth.org
प्र.
लो.
८५ ।
२
६३ । ९८
४ । ३५ । त्वमेव चातकाधार
७ । ५७ त्वयि वर्षति पर्जन्ये
Acharya Shri Kailassagarsuri Gyanmandir
२६ ।
१६
१५ । १२३
१०५ ।१०१
१९ । १६१
१५ । १२०
६६ । ११५
१३ । १०२
१४९। ६४
त्वं चेत्संचर से वृषेण
त्वं सेवितः किल फलाय
७७१
१४ दकर वने भूरि
१३ । १०६ | दक्षमानममेधावि ३२ । ६४ दक्षलक्षप्रियतमा
४८ । ७८ ।
दक्षलक्षक्षमः
दक्षिणां सुतवधूं गतो
दग्धा सा बकुलावली
दंत न्यास्त्वं तमः कंस
दत्ख वितरणं शंसूः
दर्द भन्दवदं सकृद्गुरुं
दद साधो जरामाज
ददृशेऽपि भाखररुचाहि
दद्यान्मे तत्त्वज्ञान
१११। ३८
१३४ । २०८ | दनुजार्यर्च्य मा देयाः
१५ । ८७ दन्ततर्जितसत्सून
६६ । ११६ | दन्तावलग सद्वंशेश्वर १०६ । ११२ | दन्ताः सप्तचलं
५४ । २२ दन्ते न्यस्तकरः प्रलम्बित ९७ । ४० १८ । १५५
दमवंस्त्वं गतव्याज
दमीश त्वां सुधीराह
दम्भोलिर्गदशैलेsi
१५२ । ८८
२ । १८ | दयवन्भगवन्भावि ३९ | १३ | दयोदय दयोन्माद १३३ । २०४ | दर्भाग्रप्रतिमं देवं
८९ । ३७ | दह पापं विशां ध्येय
१०४ । ९७ | दात्यूहाः सरसं रसन्तु ११ । ९५ | दानार्थिनो मधुकरा
For Private And Personal Use Only
पृ. हो.
१३ । १०३
८८ । २१
२२ । १७६
२२ । १७८
५१ । १०
५२ । १६
१०९ । १८
४९ । ३
७ । ५८
८२ । ५४
५२ ।
१५
५० ।
९
५३ । १९
५३ । १७
१२ । १०१
५४ । २०
५० ।
६
५० ।
७
५१ । ११
४४ । ५०
३३ । ७२
४९ ।
५
५२ । १४
५१ । १३
४९ ।
*
५० ।
.
५१ । १२
५३ । १८
६५ । १११
३४ । ७७