________________
Shri Mahavir Jain Aradhana Kendra
चन्दने विषधरान्सहामहे चपलतरतरङ्गैर्दूर
चर करभ यथेष्टं
चातक धूमसमूहं चातकस्य मुखच संपुढे चातकः स्वानुमानेन चिञ्चिण्युक्तिः करीरोक्तिः चित्रं न तद्यदयमम्बुधि चिदानन्दकन्दाय
www.kobatirth.org
जन्मस्थानं न खलु
जम्भारिरेव जानाति
Acharya Shri Kailassagarsuri Gyanmandir
पृ. श्लो.
१३३ । १९७ जयश्रियं यच्छतु पार्श्वदेवः ९६ । ३० जयश्रीसौख्यसन्तान
४२ । ३६ जर्जरतॄणाग्रमदहन्
७२ । १५८ | जलधर एवं महत्सु ७२ । १६३ | जलधर जलभरपटलै १८ । १४६ | जलधर तदयुक्तं किल १०९ । १७ जलधरधवोऽष्टाभिः जले कजं तिष्ठति
१०४ । ९३
चिन्तयति न चूतलतां चिन्तामिमां वहसि किं चिन्तां मुञ्च गृहाण
२ । १० | जवासोक्तिर्युवस्योक्तिः ८५ । ७६ | जह गम्भीरो जह रयण ३३ । ६० | जह जह सरिया उज्ज्वल जातिस्तस्य न मानसे ४२ । ३७ चीयते न च न चापचीयते ५९ । ५६ जातिस्तावदुदारभूरुह
जीर्णोऽपि क्रमहीनोsपि
जीहे जाणयमानं जिमि
जुतं किवणेन
१२० । १०३ १०९ । २२ १२१ । १०९ १०२ । ७८ जो करिवराण कुम्भे ११२ । ४४ | जो जाणइ जस्स गुणे १११ । ३४ ज्ञाने पदार्थाः प्रतिबिम्ब्य ૩૮ 1 ७न्तो मरीहिसि १३ | १०५ | तर पश्चिय परचित्ता १३२ । १९५ तटमनुतटं पद्म पद्म ३७ । ९९ ततो विन्ध्याचलान्योक्तिः १५० । ७६ तत्तेजस्तरणे निदाघ १५१ । ८४ । तत्रादिमपरिच्छेदे १३२ । १९६ | तत्रान्योक्तिषु विज्ञेया ७७ | १३ | तथा दावानलान्योक्तिः १५१ । ८१ तम एव हि जानाति १४३ | १८ | तरौ तीरोद्भूते
For Private And Personal Use Only
पृ. छो.
१। ३
१
१४१ ।
चुलुकयसि चन्द्रदीधिति
जातो मार्गपरिश्रमव्यपगमः
७५ । १८२
११२ । ४६
छाया कापि न पल्लवेषु १३९ । २४३ जातो मार्गे सुरभिकुसुमः छायान्वितोऽपि सरलोऽपि १३२ । १९० | जीमूतोन्मुक्तमुक्ताफलकण १३९ । २४६ छाया फलानि मुकुलानि छायामन्यस्य कुर्वन्ति छायामायासनाशे प्रगुण
२९ । ३७
छायां प्रकुर्वन्ति नमन्ति छायावन्तो गतव्याला: छाया सुप्तमृगः शकुन्त छित्त्वा पाशमपास्य छिन्त्से ब्रह्मशिरो यदि जइ फलभरेण नमिओ
जइ मण्डलेन भसिउं
जगति विदितमेतत्
जनिस्थानं सिन्धुः जन्मन्तरं मिवसिओ जन्मस्थानमपां निधिः
७८ । २२
१८ । १५०
१७ । १४३
१८ । १४८
१९ । १६०
१८ । १५३
१०९ । १८
१०१ । ६८
१०० । ६५
६१ ।
८०
१५० । ७९ १२१ । १०८
१४५ । ३७
१७ । १३७
३० । ५१
६८ । १३३
४८ । १
८५ ।
१३४ । २०६
५८ । ५
८६ । १०
१३३ । १७७
४ । ३० १४२ । ९ ९४ । ११
१४८ । ३२
५६ । ३५