________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
पृ. श्लो.।
पृ. श्लो. कोकिलकलप्रलापैः ६३ । ९७ | गतं तद्गाम्भीर्य तटमपि । कोटिद्वयस्य लाभेऽपि १५० । ७४ गन्धाट्यासौ जगति ८४। ७३ कोटि जीव पिबामृतं ६८ । १२९ गन्धाढ्यां नवमालती ८४ । ७२ कोपं चम्पक मुश्च ११७ । ७९ गम्भीरस्य महाशयस्य कोऽयं भ्रान्तिप्रकार १०७।११७ गम्यते यदि मृगेन्द्रमन्दिरं २९ । कोलः केलिमलंकरोतु २८ । २८ गयगन्धं वलियरसं ८५। ८० कोशं विकासय कुशेशय १२३ । १२९ गरीयान्सौरभ्ये रसपरि को हि तुलामधिरोहति १४९ । ३५ गर्ज त्वं यदि गर्जसि १८।१४९ कौपे पयसि लघीयसि ३५। ८१ गर्जितबधिरीकृतककुभा ७२ । १६१ कोपे वारि विलोक्य १५। ८२ गले पाशस्तीव्रश्चरण- ३५। ८० कौस्तुभमुरसि
१५१
। ८६ गाढप्रन्थिविसंस्थुलोऽपि १३३ । १९९ कंसारिचरणोद्भूत
गाता कोकिल एव ११८।८८ क्रुद्धोलूकनखप्रपात ५७ । ४७ गात्रं ते मलिनं
६६।१२० क्रौञ्चः क्रीडतु कूर्दतां
१०३ । ८९
गुणयुक्तोऽप्यधो याति १४९ । ६८ कचिझिल्लीनादः
६४ । १०१
गुणानामेव दौरात्म्यात् क्षणदृष्टनष्टतडितो १७ । १४० | गुणिनं गुणयति गुणवान् ६३। ९४ क्षणादसारं सारं वा १०६ । १०९ गुणिनां गुणमालोक्य १५।११९ क्षपां क्षामीकृत्य प्रसभ २१॥ १७० गुरुओवि न सेविजइ १३५ । २१४ क्षीणः क्षीणः समीपत्वं ८।६७ गुरु यं भारः क्षीणश्चन्द्रो विशति १०। ८३ | गुरुशकटधुरंधरस्तृणाशी ४४ । ४७ क्षुत्क्षामोऽपि जरान्वितोऽपि २९ । ३३ / गौरी चम्पककलिका क्षुद्राः सन्ति सहस्रशः २० । १६४ | प्रामाणामुपशल्यसीमनि २९ । ४२ खगात्पञ्चाक्षतिर्यञ्चः
ग्रावाणो मणयो खणिओसि केण इत्थं १०० । ६४ ग्रासाद्गलितसिक्थस्य १५२ । ९१ खद्योतो द्योतते
४ । ३७ घण्टाखनो नुदतु खनन्नाखुबिलं सिंहः
२९ । ४८
घनसन्तमसमलीमस ७८ । २५ खलजणसहसंगणं १०१। ६९ घनसारो नद्धश्च तथा १५०। ७७ खलसङ्गे परचित्ते १३७ । २३१ घासनासं गृहाण त्यज । ख्याता वयं समधुपा १२५ । १४० चकोरोक्तिः सारसोक्तिः ५४ । २५ गतमतिजवाद्भान्तं सर्व १४३। १४ | चक्रः पप्रच्छ पान्थं
७१ । १५६ गतास्ते विस्तीर्णस्तव १११। ३५ चक्षुःश्रुतिवाग्घरणं १७ । १३६ 'गते तस्मिन्भानौ
६। ५२ / चञ्चलत्वकलङ्क ये १४।११५
For Private And Personal Use Only