SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। १५५ श्रीमत्वकीयगुरुपादकजप्रसादा न्मुक्तावली विरचिता कविकर्णदीपा । अस्तोकलोकपरिभूषितभूमिभागे माणिक्यहेममणिमौक्तिकतोरणौघे ॥ १३ ॥ चञ्चच्चिरत्नवररत्नसुवर्णरूप्य वैडूर्यवज्ररुचिरे कमलानिवासे । उच्चैर्मनोज्ञजिनमन्दिरराजमाने श्रीस्तम्भतीर्थवरमन्दिर इभ्यपूर्णे ॥ १४ ॥ युग्मम् । श्रीविजयानन्दगुरुपदृक्षोणीधरेन्द्रसिंहस्य ।। श्रीविजयराजसूरेरादेशाद्विरचिता चेयम् ॥ १५ ॥ संविदितलक्षणादिकनिखिलग्रन्थार्थसार्थपरमार्थैः । श्रीदानविजयवाचकप्रष्ठैः प्रविलोकिता चैषा ॥ १६ ॥ प्राचीनामलवृत्तमौक्तिकगणैश्चेतश्चमत्कारिभि रेषानुक्रमलेखनेन मयका मुक्तावली निर्मिता । खस्थानं विनिवेशयन्गुरुलघुस्थित्या गुणे मौक्तिका न्मालाकार इति प्रसिद्धिमतुलां नाप्नोति किं मानवः ॥१७॥ गुरुगुरुचरणसुवाङ्मयभक्तिप्राम्भारभरितनिजमनसा । प्रथमादर्श लिखिता प्रतिरेषा धीरविजयेन ॥ १८ ॥ यत्किंचिदस्यां लिखितं विहीनं मयाहि मात्रादिभिरर्थतो वा । विशारदैस्तत्परिशोधनीयं ग्रन्थान्तराणि प्रविलोक्य सम्यक् ॥ १९॥ कियदेतिकया च मया सज्जनजनरञ्जनाय जनितेयम् । सा दद्यादभ्युदयं सर्वाभीष्टार्थसिद्धिं च ॥ २० ॥ यावन्नन्दति मेरुर्यावजिनराजशासनं जगति । तावन्नन्दतु निपुणैरनवरतं वाच्यमानासौ ॥ २१ ॥ इत्यन्योक्तिमुक्तावलीग्रन्थप्रशस्तिः। समाप्ता चेयमन्योक्तिमुक्तावली । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy