SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ काव्यमाला। निःशेषवाङ्मयमहोदधिपारदृश्वा सौभाग्यभाग्यपरभागनिवाससद्म ॥ २ ॥ तत्पट्टदेवकुञ्जरकुम्भस्थलभूषणैकमघवानः । समभूवन्क्षितितिलकाः सूरिश्रीविजयतिलकाह्वाः ॥ ३ ॥ तत्पट्टाम्बरभासनभासुरतरतरुणतरणिसंकाशाः । अभवञ्जगदानन्दा विजयानन्दाः परमगुरवः ॥ ४ ॥ निखिलजिनराजभाषितप्रवचनकलधौतकषपट्टाः । प्रशमसुधारससिन्धौ शारदवरविशदहिमकिरणाः ॥ ५ ॥ श्रीमत्सुधर्मजम्बूवज्रादिकहीरविजयसूरीशान् । ये स्मारयन्ति सुतरां गुणैः खकीयैः क्षितिख्यातैः ॥ ६ ॥ त्रिभिर्विशेषकम् । तेषां पट्टे संप्रति विजयन्ते विजयराजसूरीशाः । प्रतिबोधितभव्यजनाः सुधामुधाकारिवरवचसः ॥ ७ ॥ लब्ध्या श्रीगुरुगौतमगणधरतुल्यप्रधानमहिमानः । धिषणानिर्जितधिषणा जनताहितकल्पतरुकल्पाः ॥ ८ ॥ युग्मम् । तेषां सूरिवराणां राज्ये प्राज्ये च विजयिनि प्रष्ठे । श्रीविजयमानसूरियुवराजविराजमानविजयगणे ॥ ९॥ ____ गीतिरियम् । किंच। श्रीविजयानन्दगुरोः क्रमकजहंसेन हंसविजयेन । अन्योक्तिमञ्जमुक्तावली विदृब्धा परममोदात् ॥ १० ॥ सुललितसुवृत्तमुक्ता मुक्ताफलमालिकेव गुणयुक्ता । चतुरचयचारुचञ्चच्छुचिचित्रविचित्रचित्रकरी ॥ ११ ॥ ___ युग्मम् । एषा कृता विक्रमराजराज्यात्तर्कत्रिशैलेन्दु१७३६मिते च वर्षे । मुक्तावली बाहुलदिव्यमासि दीपालिकापर्वदिने प्रशस्ते ॥ १२ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy