SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar श्रीः । अन्योक्तिमुक्तावलीश्लोकानां वर्णक्रमेणानुक्रमणिका । पृ. श्लो. ८१। ४४ ७४। १८० । ११ ११५। ६६ ११८। ८४ ३२। ५९ १२४ । १३५ २६। १७ १२२ । ११६ २१ । १७४ १०१। ६५ पृ. श्लो अकस्मादुन्मत्तः प्रहरति ३६। ८८ अनुसरति करिकपोलं अखर्वखर्वगासु २४ । १९५ / अनुसर सरस्तीरं अगुरुरिति वदति लोको १२२ । ११७ अन्तः किंचित् किंचित् अग्निदाहे न मे दुःखं ९२। ५५ अन्तः कुटिलतां बिभ्रत् अङ्गानि मे दहतु कान्त १४६। २५ अन्तः केचन केचनापि अच्छ उत्ता सरस फलं १३५। २१२ अन्तः प्रतप्तमरुसैकत अणुरायरयनिभरियं १४४ । २४ अन्तः समुत्थविरहानल अतिपटलैरनुयातां १०६ । १११ अन्तश्छिद्राणि भूयासि अतिविततगगनसरणि ५। ४५ अन्तर्बलान्यहममुध्य अवस्थः सखि लक्ष ६८ । १२८ अन्तर्वहसि कषायं । अथानुक्रमद्वाराणि ३। २५ अन्नेहिं वि कूवजलेहिं अथाभिव्यक्तये ब्रूमः ९३। ८ अन्नो को वि सहायो अथाष्टमपरिच्छेदे १४२। ८ अन्या सा सरसी अथोच्यते जलधर २५। ७ अन्यासु तावदुपमर्द अदृष्टिन्यापारं गतवति ७८ । २४ । अन्यास्ता मलयाद्रि अद्यापि न स्फुरति २८। २७ । अन्ये ते जलदायिनो अद्यापि स्तनशैल ९। ७८ अन्ये ते सुमनोलिहः अद्रौ जीर्णदरीषु ४५। ५५ अन्येऽपि सन्ति बत अधः करोषि यद्नं ९५। १८ अन्योऽपि चन्दनतरो अध्यासीनाश्ववारै १४० । २४८ अन्वेषयति मदान्ध अध्वन्यध्वनि भूरुहः १२८ । १६७ अपगतरजोविकारा अनन्यसाधारणसौरभा- ८२। ५६ अपरतरुनिकरमुक्तं अनया रत्नसमृद्धथा ९५। १९ | अपसर मधुकर दूर। अनसि सीदति सैकत- ४४ । ४८ | अपसरणमेव शरणम् । अनस्तमितसारस्य ८८। २५ अपि त्यक्तासि कस्तूरि अनिल निखिलविश्वं १५०। ७८ अपि दलन्मुकुले बकुले अनिशं मतङ्गजानां २९। ३६ | अब्जं त्वज्जमथाब्जभूः अनुचितफलाभिलाषी ६८।१३२ अधिना सह मित्रत्वे अनुमतिसरसं विमुच्य चूतं ६५। ११३ | अब्धेरणः स्थगित ७९। ३६ ३९। १४ ७४ । १७७ ७४ । १७६ २०।१६५ १७ । १४१ १३६ १२२१ ८२। ५३ ५५। २८ ९५। २२ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy