________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
वेश्मानि च्छादयद्यजलधरसमये शीतकाले निदाघे
पानीयस्फीतशीतातपनिबिडतमोपद्रवान्सपिनष्टि । पावित्र्यं च प्रवीणा विदधति वदने येन सु(भु)क्तिक्रियान्ते
तेनाकिंचित्करत्वे नरमुपमिमते वीरणेनानभिज्ञाः ।। २४७ ॥ अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुषारै
गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे । सङ्ग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे
बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥२४८॥ यस्यैवाहारयोगाज्जगति सुरभयोऽजान्विता वा महिष्यः __ सर्वाः संप्राप्तभूयो वपुरुपचितिका आज्यदध्नो निदानम् । क्षीरं लोकाय दधुः सकलरसमहायोनिभूतं तृणं त
जाने जानन्त एते धिगखिलकवयो नीरसं वर्णयन्ति ॥२४९॥ उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्धिभि
धन्योऽसौ नितरामुलपविटपी नद्यास्तटेऽवस्थितः । एवं यः कृतबुद्धिरुद्धतजलव्यालोलवीचीवशान्मजन्तं जनमुद्धरामि सहसा तेनैव मज्जामि च ॥ २५० ॥ रूढस्य सिन्धुतटमुपगतस्य तृणस्यापि जन्म कल्याणम् । यत्सलिलमजदाकुलजनहस्तालम्बनं भवति ॥ २५१ ॥
इति तृणान्योक्तयः । अथ ताम्बूलान्योक्तिः। वल्लीनां कति न स्फुरन्ति परितः पात्राणि किं तैरिह
स्निग्धैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम् । तानेव स्तुमहे महाजनमुखश्रीकारिजन्मव्रतान्यान्सूते नवरागनागरमुखांस्ताम्बूलवल्लीछदान् ॥ २५२ ॥
अथ तुम्ब्यन्योक्तयः । एके भेजुर्यतिकरगतास्तुम्बिकाः पात्रलीलां
गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलमाः ।
For Private And Personal Use Only