SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। वेश्मानि च्छादयद्यजलधरसमये शीतकाले निदाघे पानीयस्फीतशीतातपनिबिडतमोपद्रवान्सपिनष्टि । पावित्र्यं च प्रवीणा विदधति वदने येन सु(भु)क्तिक्रियान्ते तेनाकिंचित्करत्वे नरमुपमिमते वीरणेनानभिज्ञाः ।। २४७ ॥ अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुषारै गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे । सङ्ग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥२४८॥ यस्यैवाहारयोगाज्जगति सुरभयोऽजान्विता वा महिष्यः __ सर्वाः संप्राप्तभूयो वपुरुपचितिका आज्यदध्नो निदानम् । क्षीरं लोकाय दधुः सकलरसमहायोनिभूतं तृणं त जाने जानन्त एते धिगखिलकवयो नीरसं वर्णयन्ति ॥२४९॥ उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्धिभि धन्योऽसौ नितरामुलपविटपी नद्यास्तटेऽवस्थितः । एवं यः कृतबुद्धिरुद्धतजलव्यालोलवीचीवशान्मजन्तं जनमुद्धरामि सहसा तेनैव मज्जामि च ॥ २५० ॥ रूढस्य सिन्धुतटमुपगतस्य तृणस्यापि जन्म कल्याणम् । यत्सलिलमजदाकुलजनहस्तालम्बनं भवति ॥ २५१ ॥ इति तृणान्योक्तयः । अथ ताम्बूलान्योक्तिः। वल्लीनां कति न स्फुरन्ति परितः पात्राणि किं तैरिह स्निग्धैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम् । तानेव स्तुमहे महाजनमुखश्रीकारिजन्मव्रतान्यान्सूते नवरागनागरमुखांस्ताम्बूलवल्लीछदान् ॥ २५२ ॥ अथ तुम्ब्यन्योक्तयः । एके भेजुर्यतिकरगतास्तुम्बिकाः पात्रलीलां गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलमाः । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy