________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
काव्यमाला।
अथ विजयायाः। विजया गुणाणमूलं तरुअरमब्भम्मि उब्भओ हत्थो। अत्थय कोइ समत्थो मुं सत्थिं पल्लए बत्थो । २३४ ॥
अथ तमाकोः। भ्रातः कस्त्वं तमाकू सुहृदिह गमनं ते कुतोऽम्भोधिपारा
कस्य त्वं दण्डधारी न हि तव विदितं श्रीकलेरेव राज्ञः । चातुर्वर्ण्य विधिविरचितं भिन्नभिन्नैकभूतमेकीकर्तुं जगति सकले शासनादागतोऽस्मि ॥ २३५ ॥
अथ लशुनस्य । कर्पूरधूलीरचितालवाल: कस्तूरिकाचर्चितदोहदश्रीः । क(का)श्मीरनीरैरभिषिच्यमानः प्राच्यं गुणं मुञ्चति किं पलाण्डः ॥२३६॥
अथ कर्पासान्योक्तयः। नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ २३७ ॥ श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रपिहितानि ।
मुक्ताफलानि तरुणीकुचकलशे सुष्ठु विलसन्ति ॥२३८॥ निष्पेषोत्थमहाव्यथा परतरं प्राप्तं तुलारोहणं
ग्राम्यस्त्रीनखलञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा। मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥२३९॥
इति कर्पासान्योक्तयः। ____ अथारिष्टस्य । निक्षे(क्षि)प्योष्णजले त्वचं तव परित्वक्षन्ति ये निष्कृपा
स्तेषामप्युपकुर्वतांशुकमलप्रक्षालनादुच्चकैः । उत्कीर्णैरपि तन्तुभिर्निगदि(लि)तैरप्यस्थिभिः प्राणिनां
चक्षुर्दोषहृता सतां धुरि धृतारिष्ट त्वयैव स्थितिः ॥ २४०॥
For Private And Personal Use Only