SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ काव्यमाला। अथ विजयायाः। विजया गुणाणमूलं तरुअरमब्भम्मि उब्भओ हत्थो। अत्थय कोइ समत्थो मुं सत्थिं पल्लए बत्थो । २३४ ॥ अथ तमाकोः। भ्रातः कस्त्वं तमाकू सुहृदिह गमनं ते कुतोऽम्भोधिपारा कस्य त्वं दण्डधारी न हि तव विदितं श्रीकलेरेव राज्ञः । चातुर्वर्ण्य विधिविरचितं भिन्नभिन्नैकभूतमेकीकर्तुं जगति सकले शासनादागतोऽस्मि ॥ २३५ ॥ अथ लशुनस्य । कर्पूरधूलीरचितालवाल: कस्तूरिकाचर्चितदोहदश्रीः । क(का)श्मीरनीरैरभिषिच्यमानः प्राच्यं गुणं मुञ्चति किं पलाण्डः ॥२३६॥ अथ कर्पासान्योक्तयः। नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ २३७ ॥ श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रपिहितानि । मुक्ताफलानि तरुणीकुचकलशे सुष्ठु विलसन्ति ॥२३८॥ निष्पेषोत्थमहाव्यथा परतरं प्राप्तं तुलारोहणं ग्राम्यस्त्रीनखलञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा। मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥२३९॥ इति कर्पासान्योक्तयः। ____ अथारिष्टस्य । निक्षे(क्षि)प्योष्णजले त्वचं तव परित्वक्षन्ति ये निष्कृपा स्तेषामप्युपकुर्वतांशुकमलप्रक्षालनादुच्चकैः । उत्कीर्णैरपि तन्तुभिर्निगदि(लि)तैरप्यस्थिभिः प्राणिनां चक्षुर्दोषहृता सतां धुरि धृतारिष्ट त्वयैव स्थितिः ॥ २४०॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy