________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
अथ यवासस्य । परवित्तव्ययं दृष्ट्वा खिद्यन्ते ह्यधमा जनाः । वर्षा वर्षति पर्जन्यो यवासोऽपि प्रणश्यति ॥ २२६ ।।
अथ यवस्य । वीवाहादौ प्ररोहस्तव यव शिवकृन्मङ्गलं स्वस्तिकाद्यैः
स""भूतः पितृणां दहनमुखगतो देवतानामभीष्टः । पाणौ त्वक्ष्मरेखा धनविभवकृते वैभवं किं स्तुमस्ते हस्ते बद्धः प्रशस्तः कथित इह जनैः शीतलोऽश्वप्रियश्च ॥२२७॥
अथ शालेः। शाखासंततिसंनिरुद्धमनसो भूयांस एवावनौ ___ विद्यन्ते तरवः फलैरविकलैरातिच्छिदः प्राणिनाम् । किंतु द्वित्रिदलैरलंकृततनोः शालेः स्तुमस्तुगतां
दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः॥२२८॥ स्नेहं विमुच्य सहसा खलतां भजन्ते
ये गाढपीडनवशान्न वयं तिलास्ते । अस्मानवेहि कलमानलमाहतानां येषां प्रचण्डमुशलैरवदाततैव ॥ २२९ ।।
अथ तिलस्य । होहित्ति खलो मुणिऊण कारणं जन्त एहिं दिवसेहिम् । फलिओवि तेहिं मुक्को तिलविडवो सब्वपत्तेहिम् ॥ २३० ॥ खलसङ्गे परिचत्ते पिच्छहतिल्लेण जं फलं पत्तम् । मयणाहिसुरहिवासिय पहुसीसं पामियं तेण ॥ २३१ ॥
अथ मञ्जिष्ठायाः। देशत्यागं वह्नितापं कुट्टनं च मुहुर्मुहुः । रागातिरेकान्मञ्जिष्ठाप्यनुते किं पुनः पुमान् ॥ २३२ ॥ रागो हि दोषपोषाय चेतनारहितेष्वपि । मञ्जिष्ठा कुट्टनस्थानभ्रंशतापसहा भृशम् ॥ २३३ ॥
२७
For Private And Personal Use Only