SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ काव्यमाला। अङ्गीकृतः स भवता यदयं करीरः क्रूरोऽपि कल्पतरुगौरवमभ्युपैति ॥ २१९ ॥ वरं करीरो मरुमार्गवर्ती यः पान्थसाथै कुरुते कृतार्थम् । किं कल्पवृक्षैः कनकाचलस्थैः परोपकारव्रतलम्भदुःस्थैः ।। २२० ॥ अपरतरुनिकरमुक्तं मरुमण्डलमावसत्यसावेकः । फलकुसुमैरुपकुर्वन्नररि(?) करीरः कथं धीरः ॥ २२१ ॥ (इति करीरान्योक्तयः) अथ कण्टकस्य । रे कण्टकैर्निशितदुर्धरकोटिभागै मार्ग निपत्य किमुपार्जितमेभिरत्र । विद्धानि साधुजनपादतलानि तावदन्यन्निजस्य वदनस्य कृतश्च भङ्गः ॥ २२२ ॥ ___ अथ कन्धेर्या। नारङ्गिकुसुमकण्टो के इय कुसुमस्स कण्टओ जुत्तो । रसरहिय गन्धवज्जिय कन्थेरियकण्टओ कीस ॥ २२३ ॥ अथ बिल्वस्य। आमोदीनि सुमेदुराणि च मृदुखादूनि च क्ष्मारुहा. मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि । किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥२२४ ॥ ___ अथार्कस्य । अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैर्नवैः - किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा । येषामेकतमो बभूव स पुनःवास्ति कश्चित्कुले छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥ २२५ ।। For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy