________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
काव्यमाला। अङ्गीकृतः स भवता यदयं करीरः
क्रूरोऽपि कल्पतरुगौरवमभ्युपैति ॥ २१९ ॥ वरं करीरो मरुमार्गवर्ती यः पान्थसाथै कुरुते कृतार्थम् । किं कल्पवृक्षैः कनकाचलस्थैः परोपकारव्रतलम्भदुःस्थैः ।। २२० ॥
अपरतरुनिकरमुक्तं मरुमण्डलमावसत्यसावेकः । फलकुसुमैरुपकुर्वन्नररि(?) करीरः कथं धीरः ॥ २२१ ॥
(इति करीरान्योक्तयः) अथ कण्टकस्य । रे कण्टकैर्निशितदुर्धरकोटिभागै
मार्ग निपत्य किमुपार्जितमेभिरत्र । विद्धानि साधुजनपादतलानि तावदन्यन्निजस्य वदनस्य कृतश्च भङ्गः ॥ २२२ ॥
___ अथ कन्धेर्या। नारङ्गिकुसुमकण्टो के इय कुसुमस्स कण्टओ जुत्तो । रसरहिय गन्धवज्जिय कन्थेरियकण्टओ कीस ॥ २२३ ॥
अथ बिल्वस्य। आमोदीनि सुमेदुराणि च मृदुखादूनि च क्ष्मारुहा.
मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि । किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥२२४ ॥
___ अथार्कस्य । अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैर्नवैः - किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा । येषामेकतमो बभूव स पुनःवास्ति कश्चित्कुले
छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥ २२५ ।।
For Private And Personal Use Only