SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ काव्यमाला । इति ध्यात्वोपास्तं फलमपि तु दैवात्परिणतं निदाने वृतोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥ १८८ ॥ निर्गन्धं कुसुमं फलं कटुतरं छायापि ते कर्बुरा बाह्यं कण्टकखपरैः परिवृतं निःसारमन्तर्वपुः । वृद्धिLध्रपरिग्रहाय किमहो वक्तव्यमस्मात्परं हंहो शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥१८९॥ छायान्वितोऽपि सरलोऽप्यतिविस्तृतोऽपि कान्तप्रसूनविभवोऽप्यतिसुन्दरोऽपि । यत्त्वं फलेऽर्थिषु विसंवदसे प्रकाममस्पृश्यतां भजसि शाल्मलिवृक्ष तस्मात् ॥ १९० ॥ (इति शाल्मल्यन्योक्तयः) अथ निम्बान्योक्तयः। दुग्धेन सिक्तो निम्बोऽयमालवालं कृतं गुडैः । तथापि जातिवैचित्र्यात्कटुकत्वं न मुञ्चति ॥ १९१ ॥ शर्करासर्पिःसंयुक्तं निम्बबीजं प्रतिष्ठितम् । क्षीरघटसहस्रेण निम्बः किं मधुरायते ॥ १९२ ॥ निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते । यानि संजातपाकानि काका निःशेषयन्त्यमी ॥ १९३ ॥ यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः सार्थ बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः । तं देवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं ___ स्थाने तस्य तु काकलोकवसतिनिम्बः समारोपितः ॥ १९४ ॥ जइ फलभरेण नमिओ निम्बो घणछायकुसुमगन्धाढ्ढो । तो वायसाणजुग्गो नहु जुग्गो इयर पप्षीणम् ॥ १९५ ॥ जन्मन्तरंमि वसिओ निम्बतरू इक्खुवाडमब्भम्मि । ता किं न होइ गुलिओ संसम्गी जइ गुणा हुन्ति ॥ १९६ ॥ ( इति निम्बान्योक्तयः) १. 'तूलोऽन्तः' इत्यपि पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy