________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ १८२ ॥ मुखे द्वैरस्यं वपुरपि पुनर्प्रन्थिनिचितं न संतप्तः कोऽपि क्षणमपि भजेन्मूलमभितः ।
फलं चैवाप्राप्तं वितथसरलिम्नश्च भवत
स्तदिक्षो नायुक्तं विहितमितरैर्यत्तु दलनम् ॥ १८३ ॥ ( इतीक्षोरन्योक्तयः )
अथ पीलो: ।
धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ क्षुत्क्षुण्णेन जनेन हि प्रतिदिनं येषां फलं भुज्यते । किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमै
येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ १८४ ॥ अथ बदर्याः ।
परिमलगुणेन केतकि कण्टककूटानि वहसि तद्युक्तम् । गुणरहितबदर यत्त्वं वहसि परं तानि तत्किंनु ॥ १८५ ॥ अथ शाल्मल्यन्योक्तयः ।
१३१
For Private And Personal Use Only
हंसाः पद्मवनाशया मधुलिहः सौरभ्यगन्धाशया
पान्थाः खादुफलाशया बलिभुजो गृध्राश्च मांसाशया । दूरादुन्नतपुष्परागनिकरैर्निःसार मिथ्योन्नते
रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ १८६॥ कायः कण्टकभूषितो न च नवच्छायाकृतः पल्लवाः पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।
किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जा महे
तद्भोः केन गुणेन शाल्मलितरो जातोऽसि सीमद्रुमः ॥ १८७॥ विशालं शाल्मल्यां नयनसुभगं वीक्ष्य कुसुमं शुकानां श्रेणीभिः फलमपि भवेदस्य सदृशम् ।