SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ १८२ ॥ मुखे द्वैरस्यं वपुरपि पुनर्प्रन्थिनिचितं न संतप्तः कोऽपि क्षणमपि भजेन्मूलमभितः । फलं चैवाप्राप्तं वितथसरलिम्नश्च भवत स्तदिक्षो नायुक्तं विहितमितरैर्यत्तु दलनम् ॥ १८३ ॥ ( इतीक्षोरन्योक्तयः ) अथ पीलो: । धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ क्षुत्क्षुण्णेन जनेन हि प्रतिदिनं येषां फलं भुज्यते । किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमै येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ १८४ ॥ अथ बदर्याः । परिमलगुणेन केतकि कण्टककूटानि वहसि तद्युक्तम् । गुणरहितबदर यत्त्वं वहसि परं तानि तत्किंनु ॥ १८५ ॥ अथ शाल्मल्यन्योक्तयः । १३१ For Private And Personal Use Only हंसाः पद्मवनाशया मधुलिहः सौरभ्यगन्धाशया पान्थाः खादुफलाशया बलिभुजो गृध्राश्च मांसाशया । दूरादुन्नतपुष्परागनिकरैर्निःसार मिथ्योन्नते रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ १८६॥ कायः कण्टकभूषितो न च नवच्छायाकृतः पल्लवाः पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी । किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जा महे तद्भोः केन गुणेन शाल्मलितरो जातोऽसि सीमद्रुमः ॥ १८७॥ विशालं शाल्मल्यां नयनसुभगं वीक्ष्य कुसुमं शुकानां श्रेणीभिः फलमपि भवेदस्य सदृशम् ।
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy