SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar अन्योक्तिमुक्तावली। १२३ अथ मल्लिकायाः। नच गन्धवहेन चुम्बिता नच पीता मधुपेन मल्लिका । पिहितैव कठोरशाखया परिणामस्य जगाम गोचरम् ॥ १२० ॥ अथ पाटलायाः। पाटलया वनमध्ये कुसुमितया मोहितस्तथा भ्रमरः । सैवेयमिति यथाभूत्प्रतीतिरस्यान्यपुष्पेषु ॥ १२१ ।। .. अथ पङ्कजान्योक्तयः । सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः । तत्र सौरभमानेतुं चतुरश्चतुराननः ॥ १२२ ॥ दोषाकरे समुदिते मित्रे चास्तमुपागते । संकुच्य कमलेनेव स्थातव्यं दिनमिच्छता ॥ १२३ ॥ पङ्कज जलेषु वासः प्रीतिर्मधुपेषु कण्टकैः सङ्गः। यद्यपि तदपि तवैतच्चित्रं मित्रोदये हर्षः ॥ १२४ ॥ कुसुमं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्ड्याः । अलिकुलनिलयं रुचिरं किंतु यशः कुमुदकमलयोरेव ॥ १२५ ॥ वरमश्रीकता लोके नासमानसमानता । इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम् ।। १२६ ॥ दूरादेत्य तवान्तरे चिरतरं यश्वञ्चरीकः स्थित__ स्त्वं सौरभ्यभरेण भावितरतिस्त्वय्येव सक्तश्चयः । सोऽयं त्वत्परितो भ्रमत्यनुदिनं मुक्तान्यकार्यः कज ___ त्वं यन्नो भजसे विकासमपि तद्युक्तं गुणाढ्यस्य ते ॥ १२७ ॥ कज भज विकासमभितस्त्यज संकोचं भ्रमत्ययं भ्रमरः । यद्यपि न भवति कार्य तथापि तुष्टस्तनोत्ययं कीर्तिम् ॥ १२८ ॥ कोशं विकासय कुशेशय संश्रितालिं प्रीतिं कुरुष्व यदयं दिवसस्तवास्ते । दोषागमे निबिडराजकरप्रतापे दुस्थे समेष्यति पुनस्तव कः समीपे ॥ १२९॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy