SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ काव्यमाला। माकन्दो मकरन्दतुन्दिलमिलमृङ्गालिशृङ्गारितः सैकोऽप्यस्ति न मित्र यत्र तनुते शब्दायते कोकिलः ॥११२॥ केचित्पल्लवलीलया परिमलैरन्ये फलैः केचन च्छायाभिर्घनशीतलाभिरपरे केऽपि द्विरेफखरैः । प्रत्येकं मुदमुद्धरन्ति तरवः सर्वैरमीभिः पुनः पान्थानां गुणवक्रमिन्द्रियगणे दत्तं रसाल त्वया ॥ ११३ ॥ मूर्तिर्नेत्ररसायनं यदि कुतश्छायेयमच्छेतरा चक्रे सापि ततः कुतः फलभरः पीयूषगुञ्जागृहम् । एवं सर्वगुणाद्भुतं यदि भवानाम्रद्रुमं निर्ममे तत्तत्र प्रगुणीकृतः कथमसौ दुर्दैवदावानलः ॥ ११४ ॥ विच्छायतां व्रजसि किं सहकार शाखि न्यत्फाल्गुनेन सहसापहृता मम श्रीः । प्राप्ते वसन्तसमये तव सा विभूति भूयो भविष्यति तरामचिरादवश्यम् ॥ ११५ ।। अन्तर्वहसि कषायं बाह्याकारेण मधुरतां यासि । सहकार मायिविटपिन्युक्तं लोकैबहिनीतः ॥ ११६ ॥ इति सहकारान्योक्तयः । अथागुरोरन्योक्तयः । अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये । दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेऽपि ।। ११७ ॥ यः परप्रीतिमाधातुं भस्मतामपि गच्छति । विवेकमानिनः पश्य धात्रा सोऽप्यगुरुः कृतः ॥ ११८ ॥ आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः पाथोद प्रशमं नयागुरुतरोरेतस्य दाघज्वरम् । ब्रूमस्त्वामुपकारकातर गतप्रायाः पयःसंपदो दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥ ११९ ॥ इत्यगुरोरन्योकयः। For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy