________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। छायापि ते न खुलभा फलमस्तु दूरे
त्वं निष्फलो वरमहो सुखसेवनीयः ।। १०५ ॥ रे माकन्द मरन्दसुन्दरमिदं त्वन्मञ्जरीजृम्भितं __ मत्वा त्वामयमेति मुद्रितमुखः काकः कुरूपाग्रणीः । मान्यस्तद्भवता नचैकपिकवद्वर्णस्य सावर्ण्यतो
नो वर्णाकृतिसाम्यसनिनि जने मुह्यन्ति मेधाविनः ॥ १०६ ।। कन्दे सुन्दरता दले सरलता वर्णेऽपि संपूर्णता
स्कन्धे बन्धुरता फले सरसता कस्यापरस्येदृशी । एकस्त्वं सहकार खिलपथिकाधारः स्थितः सत्पथे ___ दीर्घायुभव साधु साधु विधिना मेधाविना निर्मितः ॥ १०७ ।। जातो मार्गपरिश्रमव्यपगमस्तापः प्रशान्ति गतः
संपन्नं नच मञ्जरीपरिमलैर्घाणस्य संतर्पणम् । प्राप्ता तृप्तिरनश्वरैः फलभरैस्त्वत्तस्तदापृच्छयते
गच्छामः सहकार सजन भज त्वं कल्पवृक्षश्रियम् ॥ १०८ ॥ छायामायासनाशे प्रगुणयसि नृणामुत्सवेषु च्छदानि
प्रीतौ पुष्पंधयानां मधुपिकनिकरस्त्वागते कारकाणि । धर्मक्लान्तार्थिसार्थक्लमशमनविधौ पाकपिङ्गं फलौघं
तत्त्वं विश्वोपकारार्पितविभवकृतानन्द माकन्दनन्द ।। १०९।। दृष्टे सति प्रविलसत्सहकारवृक्षे
किं किंशुकेष्वभिरुचिं कुरुते मिलिन्दः । आखादिते सति सरोरुहनीरपूरे
लीलालवालजलमिच्छति किं मरालः ॥ ११० ॥ वहसि बलिभुजां कुलानि मौलौ यदि सहकार तदत्र को निषेद्धा । परमुदयति पल्लवाञ्चलेषु स्फुरदलिभिस्तव सौरभप्रसिद्धिः ॥ १११ ॥ अर्काः केचन केचिदक्षतरवः केचिद्वयःक्ष्माभृतो निम्बाः केचन केचिदत्र विपिने वक्राः करीरद्रुमाः ।
२५
For Private And Personal Use Only