________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
१०७ उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
तुङ्गानामुपरि स्थिति क्षितिभृतां कुर्वन्त्यमी पाशवः ॥ ११३ ॥ परमो मरुत्सखामेस्तेजोवृद्धिं तनोति तज्जातु । दीपं हरति तदस्य ज्ञातं प्रतिपन्ननिर्वहणम् ।। ११४ ॥ प्राणास्त्वमेव जगतः पवनस्त्वमेव
विश्वं पुनासि परितो परितो विहृत्य । एकं पुनः सकलभूषण दूषणं ते
वहेः सखा भवसि यद्भवनं दिधक्षोः ।। ११५ ॥ शाखाभिर्हरिता दिशः कलयिता श्रीसंविभागोत्सवं ___ तारोल्लम्बकुटुम्बके प्रथयिता पान्थातिथेयीमसौ । इत्थं नाथमनोरथप्रथिमभिः सार्धे प्रवृद्धे पुरा ___ हा दुर्वात किमाततान तदिदं बाले रसाले भवान् ॥ ११६ ॥ कोऽयं भ्रान्तिप्रकारस्तव पवनपदं लोकपादाहतीनां
तेजखिवातसेव्ये नभसि नयसि यत्पांशुपूरं प्रतिष्ठाम् । अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन सह्यो वपुषि कलुषतादोषपोषस्तवेह ॥ ११७ ॥ हंहो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां ___ शाखाघर्षणजः स कोऽपि सुचिरं जज्वाल दावानलः । येनादायि पलायमानहरिणं भस्मीभवद्भूरुहं
शुप्यन्निर्झरमुत्पतत्खगकुलं वेलद्भुजङ्गं वनम् ॥ ११८ ॥ अहह चण्डसमीरण दारुणं किमिदमाचरितं चरितं त्वया । यदिह चातकचञ्चपुटोदरे पतति वारि तदेव निवारितम् ॥११९॥
इति वायोरन्योक्तयः। इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डित. हसविनयगणिसमुचित्तायामन्योक्तिमुक्तावल्यां जलाग्निसमीरा
न्योक्तिनिरूपकः षष्ठः परिच्छेदः ॥ ६ ॥
For Private And Personal Use Only