SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । १०७ उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे तुङ्गानामुपरि स्थिति क्षितिभृतां कुर्वन्त्यमी पाशवः ॥ ११३ ॥ परमो मरुत्सखामेस्तेजोवृद्धिं तनोति तज्जातु । दीपं हरति तदस्य ज्ञातं प्रतिपन्ननिर्वहणम् ।। ११४ ॥ प्राणास्त्वमेव जगतः पवनस्त्वमेव विश्वं पुनासि परितो परितो विहृत्य । एकं पुनः सकलभूषण दूषणं ते वहेः सखा भवसि यद्भवनं दिधक्षोः ।। ११५ ॥ शाखाभिर्हरिता दिशः कलयिता श्रीसंविभागोत्सवं ___ तारोल्लम्बकुटुम्बके प्रथयिता पान्थातिथेयीमसौ । इत्थं नाथमनोरथप्रथिमभिः सार्धे प्रवृद्धे पुरा ___ हा दुर्वात किमाततान तदिदं बाले रसाले भवान् ॥ ११६ ॥ कोऽयं भ्रान्तिप्रकारस्तव पवनपदं लोकपादाहतीनां तेजखिवातसेव्ये नभसि नयसि यत्पांशुपूरं प्रतिष्ठाम् । अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां केनोपायेन सह्यो वपुषि कलुषतादोषपोषस्तवेह ॥ ११७ ॥ हंहो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां ___ शाखाघर्षणजः स कोऽपि सुचिरं जज्वाल दावानलः । येनादायि पलायमानहरिणं भस्मीभवद्भूरुहं शुप्यन्निर्झरमुत्पतत्खगकुलं वेलद्भुजङ्गं वनम् ॥ ११८ ॥ अहह चण्डसमीरण दारुणं किमिदमाचरितं चरितं त्वया । यदिह चातकचञ्चपुटोदरे पतति वारि तदेव निवारितम् ॥११९॥ इति वायोरन्योक्तयः। इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डित. हसविनयगणिसमुचित्तायामन्योक्तिमुक्तावल्यां जलाग्निसमीरा न्योक्तिनिरूपकः षष्ठः परिच्छेदः ॥ ६ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy