SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ah Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता धूमैरन्तरिताः स्वभावमलिनैराशामही तापिता । भस्मीकृत्य सुपुष्पपल्लवफलैर्नम्रान्महापादपानुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ १०६ ॥ (इति दावानलान्योक्तयः।) अथ धूम्रस्य । कामं श्यामतनुस्तथा मलिनयत्यावासवस्त्रादिकं __लोकं रोदयते भनक्ति जनतागोष्ठी क्षणेनापि यः । मार्गेऽप्यङ्गुलिलम एव भवतः खाभाविनः श्रेयसे हा खाहाप्रिय धूममङ्गजमिमं सूत्वा न किं लज्जितः ॥ १०७॥ धूमः पयोधरपदं कथमप्यवाप्य ___ वर्षाम्बुभिः शमयति ज्वलनस्य तेजः । दैवादवाप्य ननु नीचजनः प्रतिष्ठां प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ १०८ ॥ अथ वायुकायाधिकारपद्धतौ वायोरन्योक्तयः । क्षणादसारं सारं वा वस्तु सूक्ष्मः(क्ष्मं) परीक्ष्यते । निश्चिनोति मरुत्तूर्णं तूलोच्चयशिलोच्चयौ ॥ १०९ ॥ वरतरुविघटनपटवः कटवश्वञ्चन्ति वायवो बहवः । तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ।। ११० ॥ अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् । मृगमदपरिमललहरी समीर पामरपुरे किरसि ॥ १११ ॥ तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः । समुच्छ्रितान्येव तरून्प्रबाधते महान्महत्वेव करोति विक्रियाम्।।११२। ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि____ पयामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्विरम् । १. 'लग्न एव जनकस्याभ्येति' इत्यपि पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy