________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता
धूमैरन्तरिताः स्वभावमलिनैराशामही तापिता । भस्मीकृत्य सुपुष्पपल्लवफलैर्नम्रान्महापादपानुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ १०६ ॥
(इति दावानलान्योक्तयः।)
अथ धूम्रस्य । कामं श्यामतनुस्तथा मलिनयत्यावासवस्त्रादिकं __लोकं रोदयते भनक्ति जनतागोष्ठी क्षणेनापि यः । मार्गेऽप्यङ्गुलिलम एव भवतः खाभाविनः श्रेयसे
हा खाहाप्रिय धूममङ्गजमिमं सूत्वा न किं लज्जितः ॥ १०७॥ धूमः पयोधरपदं कथमप्यवाप्य ___ वर्षाम्बुभिः शमयति ज्वलनस्य तेजः । दैवादवाप्य ननु नीचजनः प्रतिष्ठां
प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ १०८ ॥ अथ वायुकायाधिकारपद्धतौ वायोरन्योक्तयः । क्षणादसारं सारं वा वस्तु सूक्ष्मः(क्ष्मं) परीक्ष्यते । निश्चिनोति मरुत्तूर्णं तूलोच्चयशिलोच्चयौ ॥ १०९ ॥ वरतरुविघटनपटवः कटवश्वञ्चन्ति वायवो बहवः । तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ।। ११० ॥ अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
मृगमदपरिमललहरी समीर पामरपुरे किरसि ॥ १११ ॥ तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः । समुच्छ्रितान्येव तरून्प्रबाधते महान्महत्वेव करोति विक्रियाम्।।११२।
ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि____ पयामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्विरम् ।
१. 'लग्न एव जनकस्याभ्येति' इत्यपि पाठः.
For Private And Personal Use Only