SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। फलाढ्याः सर्वेषामुपकृतिकृतस्तेऽपि तरवो यदेषां भस्म स्यात्तदपि मरुतस्ते पुनरघम् ॥ ९७ ॥ रुद्राङ्गं छगणानि(?) पङ्कजदृशामङ्गानि गाङ्गेयकं ताम्बूलेन समागमं दृषदहो तूलं च कूलं दृशोः । कर्पूरेण सहाधिवासमसमं काष्ठानि कुम्भीभवन्पङ्कः शीर्षमवाप्य यद्विजयते सा पावकी साधना ॥ ९८ ॥ अथ प्रदीपान्योक्तयः । दैवादस्तं गते सूर्य त्वं चेल्लोकैः पुरस्कृतः । मा दीप मलिनोद्गारैः सद्गेहानि कलङ्कय ॥ ९९ ॥ दीपो वातभयान्नीतः कामिन्या वसनान्तरे । निरीक्ष्य कुचसौन्दर्यमकरः कम्पते शिरः ॥ १० ॥ तावद्दीपय दीपममुं यावद्रजनिविरामः । भानुश्चेदुदयाभिमुखस्तत्किं तव गुणधाम ॥ १०१ ।। (इति प्रदीपान्योक्तयः ।) ___ अथ दावानलान्योक्तयः । यस्या महत्त्वभाजो भवन्ति गुणिनो मिता धनुर्दण्डाः । दहतस्तां वंशाली को वनवढे विशेषस्ते ॥ १०२ ॥ हे दावानल शैलाप्रवासिनः साधु शाखिनः । मुग्ध व्यर्थ त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ १०३ ॥ दुर्दैवप्रभव प्रभञ्जन जवादुद्भूतभूमीरुहा नेतान्सत्वगुणाश्रयानकरुणं प्लष्यन्किमुन्माद्यसि । ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्घदग्धा अपि द्रष्टव्यास्तव तु क्षणाद्विलयिनो नामापि न ज्ञायते ॥ १०४ ॥ अभ्युन्नतेऽपि जलदे जगदेकसार साधारणप्रणयहारिणि हा यदेते । उल्लासलास्यललितं तरवो न यान्ति हे दावपावक स तावक एव दोषः ॥ १०५ ॥ २३ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy