SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ काव्यमाला। अथ कूपान्योक्तयः। अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् । सुखादु सलिलं यत्र पीयते पथिकैः पथि ॥ ९० ॥ कूपप्रभवानां परमुचितमपां पट्टबन्धनं मन्ये । या शक्यन्ते लब्धं न पार्थिवेनापि विगुणेन ॥ ९१ ॥ सगुणैः सेवितोपान्तो विनीतैः प्राप्तदर्शनः । नीचोऽपि कूपः सत्पात्रैर्जीवनार्थ समाश्रितः ॥ ९२ ॥ चित्रं न तद्यदयमम्बुधिरम्बुदौघ सिन्धुप्रवाहपरिपूरतया महीयान् । .. त्वं त्वर्थिनामुपकरोषि यदल्पकूप __निष्पीड्य कुक्षियुगलं हि महत्त्वमेतत् ॥ ९३ ॥ दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे परमुपकृतं शेषं वक्तुं चिरं न वयं क्षमाः । भवतु सुकृतैरध्वन्यानामशेषजलो भवा नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ९४ ॥ भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि क्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि । येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ।। ९५ ॥ भूयःप्रयासपरिलभ्यकियजलस्य रे कूप कोऽपि किमुपैति वदोपकण्ठम् । कूर्मः किमत्र कुचरित्रजनाभिरामे ग्रामे न चास्ति तटिनी न सरो न वापी ॥ ९६ ॥ (इति कूपान्योक्तयः ।) अथ तेजःकायाधिकारपद्धतौ प्रथममग्नेः । त्रयस्त्रिंशत्कोटित्रिदशमुखवन्द्योऽसि जगतां किमेवं दह्यन्ते चपलपवनप्रेरकतया । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy