________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
काव्यमाला।
अथ कूपान्योक्तयः। अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् । सुखादु सलिलं यत्र पीयते पथिकैः पथि ॥ ९० ॥ कूपप्रभवानां परमुचितमपां पट्टबन्धनं मन्ये । या शक्यन्ते लब्धं न पार्थिवेनापि विगुणेन ॥ ९१ ॥ सगुणैः सेवितोपान्तो विनीतैः प्राप्तदर्शनः । नीचोऽपि कूपः सत्पात्रैर्जीवनार्थ समाश्रितः ॥ ९२ ॥ चित्रं न तद्यदयमम्बुधिरम्बुदौघ
सिन्धुप्रवाहपरिपूरतया महीयान् । .. त्वं त्वर्थिनामुपकरोषि यदल्पकूप
__निष्पीड्य कुक्षियुगलं हि महत्त्वमेतत् ॥ ९३ ॥ दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे
परमुपकृतं शेषं वक्तुं चिरं न वयं क्षमाः । भवतु सुकृतैरध्वन्यानामशेषजलो भवा
नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ९४ ॥ भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि
क्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि । येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ।। ९५ ॥ भूयःप्रयासपरिलभ्यकियजलस्य
रे कूप कोऽपि किमुपैति वदोपकण्ठम् । कूर्मः किमत्र कुचरित्रजनाभिरामे ग्रामे न चास्ति तटिनी न सरो न वापी ॥ ९६ ॥
(इति कूपान्योक्तयः ।) अथ तेजःकायाधिकारपद्धतौ प्रथममग्नेः । त्रयस्त्रिंशत्कोटित्रिदशमुखवन्द्योऽसि जगतां
किमेवं दह्यन्ते चपलपवनप्रेरकतया ।
For Private And Personal Use Only