________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमपि [च] सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ ८४ ॥ एतस्मिन्मरुमण्डले परिचरत्कल्लोलकोलाहल
क्रीडत्कुङ्कुमपङ्कमङ्कविलसनिःशङ्कमत्स्यव्रजम् । केनेदं विकसत्कुशेशयकुटीकोणकणषट्पद
श्रेणीप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ।। ८५ ॥ माद्यदिग्गजदानलिप्तकरटप्रक्षालनक्षोभिता
व्योम्नः सीग्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः । कष्टं भाग्यविपर्ययेण सरसः कल्पान्तरस्थायिन
स्तस्याप्येकबकप्रचारकलुषं जातं यदन्तर्जलम् ॥ ८६ ॥ स्तोकाम्भःपरिवर्तिताङ्गशफरग्रासार्थिनः सर्वतो
लप्स्यन्ते बकटिट्टिभप्रभृतयस्तल्लेषु साधुस्थितिम् । सद्यः शोषमुपागतेऽद्य सरसि श्रीसद्मपद्माकरे
तस्मिन्पङ्कजिनीविलासरुचयो हंसाः क यास्यन्त्यमी ॥ ८७ ॥ रे पद्माकर यावदस्ति भवतो मध्यं पयःपूरितं
तावच्चक्रचकोरकङ्ककुररश्रेणी समुल्लासय । पश्चात्त्वं समटरकोटचटुलत्रोणीपुटव्याहतित्रुट्यत्कर्कटकपरव्यतिकरैनिन्दास्पदं यास्यसि ॥ ८८ ।।
अथ पनसरसः । क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्कः परिष्वज्यतां ___ मगुर्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिट्टिभः । भेकाः सन्तु बका वसन्तु चरतु खच्छन्दमाटिस्तटे हहो पद्मसरः कुतः कतिपयैह सैविना श्रीस्तव ॥ ८९ ॥
(इति तटाकान्योक्तयः ।)
१. 'इदमति सुलभं चाम्भो' इत्यपि पाठः,
For Private And Personal Use Only