________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
काव्यमाला।
आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः
कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् । अन्ताहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदं विप्लवान् ॥ ७७ ॥ छायां प्रकुर्वन्ति नमन्ति पुष्प[ष्पैः] फलं प्रयच्छन्ति तटद्रुमा ये । उन्मूल्य तानेव नदी प्रयाति तरङ्गिणां क प्रतिपन्नमस्ति ॥ ७८ ।।
अथ गङ्गायाः । यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति । तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ ७९ ।। खच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा
मूर्छन्मोहमहर्षिहर्षविहितस्त्रानाह्निकाहाय वः । भिद्यादुद्यदुदारदर्दुरदरीदैर्ध्यादरिद्रद्रुमद्रोहोद्रेकमदोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ।। ८० ॥
(इति सामान्यविशेषनद्यन्योक्तयः।)
अथ तटाकान्योक्तयः । उद्दामाम्बुदनादनृत्यशिखिनां केकातिरेकाकुले
सुप्रापं सलिलं मरुष्वपि तदा निस्तर्षवर्षागमे । भीष्मग्रीष्मऋतौ परस्परदरादालोक्यमानं दिशो
दीनं मीनकुलं न पालयसि रे कासार कासारताम् ॥ ८१ ॥ हंसर्लब्धप्रशंसैस्तरलितकमलप्रस्तरङ्गैस्तरङ्ग
नीरैरैन्तर्गभीरैर्बकनिकरकृतत्रासलीनैश्च मीनैः । पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतै
र्भाति प्रक्रीडनाभिस्तव सचिवचलच्चक्रवाकस्तटाकः ॥ ८२ ॥ किं तेन संभृतवतापि सरोवरेण
लोकोपकाररहितेन वनस्थितेन । ग्राम्या वरं तनुतरापि तडागिका सा __या पूरयत्यनुदिनं जनतामनांसि ॥ ८३ ॥
For Private And Personal Use Only