________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। शश्वत्परोपकृतिकर्मपरा वचोमि
रांभरैर्घनघटा इव काननानि ॥ १८ ॥ कर्णेजपा अपि सदा कुटिलखभावा
दुष्टाशया निरभिसंधितवैरिभूताः । सौहार्दहृष्टहृदया मयि सन्तु येषां
जिह्वापटुर्विनिमयेषु गुणा गुणानाम् ॥ १९ ॥ किं वानया पिशुनया च न यापि मे स्या__न्मां स्वीकरोति यदि साधुजनो गुणज्ञः । पूर्णेन्दुना कुवलयं प्रतिबोधितं स
समीलितं भवति किं तमसो वितानैः ॥ २० ॥ श्रीमत्तपागणनभोङ्गणमासनैक
भास्वत्प्रभाभरसुभासुरभव्यभानोः । संदृभ्यते विजयराजगुरोनियोगा
न्मुक्तावली ललितवृत्तमनोज्ञमुक्ता ॥ २१ ॥ शास्त्राम्बुराशेरधिगम्य रम्यश्रीमद्गुरोरानननीरजाच्च । अन्योक्तिमुक्ता जनरञ्जनाय मुक्तावलीयं क्रियतेऽभिरामा ॥ २२ ॥ यद्यस्ति व्याख्यानसमाजमध्ये स्थातुं च वक्तुं हृदयं प्रकामम् । निधाय कण्ठे विशत प्रबुद्धा मुक्तावली मौक्तिकमालिकावत् ॥ २३ ॥ दोरदुष्टां सुगुणैर्गरिष्ठां सद्वृत्तमुक्ताफलजालजुष्टाम् । परिस्फुरचारुविचित्रवी विशञ्चितां चित्रकरी कवीनाम् ॥ २४ ॥
(युग्मम्) अथ मूलद्वारवृत्तानि । अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये । अन्योक्तिसूक्तमुक्ताली समुद्धृत्य श्रुताम्बुधेः ॥ २५ ॥ देवाः पूर्वपरिच्छेदे द्विधा पञ्चेन्द्रियाः पुनः । स्थलाम्बुसंभवाः सर्वे तिर्यञ्चश्व द्वितीयके ॥ २६ ॥
For Private And Personal Use Only