SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ach काव्यमाला । और्वस्यावरणं गिरेश्च शरणं दुर्ग महद्वारणं भूमेः प्रावरणं कथं कथमहो रत्नाकरो वर्ण्यते ॥ ५६ ॥ लक्ष्म्यास्त्वं निलयो निधिश्च पयसां निःशेषरत्नाकरो मर्यादाभिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् । किं त्वेकस्य गृहागतस्य वडवावढेः सदा तृष्णया क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनामध्यमम् ॥ ५७ ॥ मार्गासन्नतरावरं विवरिकापर्यन्तशीतद्रुमा यस्यां पान्थजनाः पिबन्ति सलिलं सोत्कण्ठमुत्कण्ठिताः । अम्भोधे किमु तैरसंख्यमणिभिः किं वा पयोभिर्घनै र्यस्यारात्तटमागतैः पथि जनैस्तृष्णातुरैर्गम्यते ॥ ५८ ॥ लच्छी धूया जामा उयोहरी तह घरन्निया गङ्गा । अमयमयंकाइ सुआ अहो कुडम्बं महो अहिणो ॥ ५९ ॥ आकुट्टिऊण नीरं रेवारयणायरम्मि संपत्ता । नहु गच्छइ मरुदेसे सव्वं भरिया भरिजन्ति ॥ ६० ॥ रयणायस्स न हुया तुच्छ मानिग्गएहिं रयणेहिम् ।। तहविह चन्दसरिच्छा विरला रयणायरे रयणा ॥ ६१ ॥ रयणाय रतीरठियाण पुरिसाण जं च दारिदम् । सारयणायरलज्जा नहु लज्जा इयर पुरिसाणम् ॥ ६२ ।। सोसन्न गओ गओ रसायलं किं न फुट्टोऽसि । आसन्नसण्ठियाणं अन्नं न जलं पियन्ताणम् ॥ ६३ ॥ खणिओसि केण इत्थं केणविभरिओसि इत्तिय जलस्स । हा हालाहल सायर हा पुढवि निरस्थयं रुद्धा ॥ ६४ ॥ जह जह सरिया उज्जल भरेण तह तह किलम्मए उदधी। महिलाहिन्तो रिद्धी ईहन्ति कहं महापुरिसा ॥ ६५ ॥ महितो सरेहिं पीओ अगस्थिणा वाडवेण संतत्तो। दहरहसुएण बद्धो रयणनिही तहवि गम्भीरो ।। ६६ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy