________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ach
काव्यमाला । और्वस्यावरणं गिरेश्च शरणं दुर्ग महद्वारणं
भूमेः प्रावरणं कथं कथमहो रत्नाकरो वर्ण्यते ॥ ५६ ॥ लक्ष्म्यास्त्वं निलयो निधिश्च पयसां निःशेषरत्नाकरो
मर्यादाभिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् । किं त्वेकस्य गृहागतस्य वडवावढेः सदा तृष्णया
क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनामध्यमम् ॥ ५७ ॥ मार्गासन्नतरावरं विवरिकापर्यन्तशीतद्रुमा
यस्यां पान्थजनाः पिबन्ति सलिलं सोत्कण्ठमुत्कण्ठिताः । अम्भोधे किमु तैरसंख्यमणिभिः किं वा पयोभिर्घनै
र्यस्यारात्तटमागतैः पथि जनैस्तृष्णातुरैर्गम्यते ॥ ५८ ॥ लच्छी धूया जामा उयोहरी तह घरन्निया गङ्गा । अमयमयंकाइ सुआ अहो कुडम्बं महो अहिणो ॥ ५९ ॥ आकुट्टिऊण नीरं रेवारयणायरम्मि संपत्ता । नहु गच्छइ मरुदेसे सव्वं भरिया भरिजन्ति ॥ ६० ॥ रयणायस्स न हुया तुच्छ मानिग्गएहिं रयणेहिम् ।। तहविह चन्दसरिच्छा विरला रयणायरे रयणा ॥ ६१ ॥ रयणाय रतीरठियाण पुरिसाण जं च दारिदम् । सारयणायरलज्जा नहु लज्जा इयर पुरिसाणम् ॥ ६२ ।। सोसन्न गओ गओ रसायलं किं न फुट्टोऽसि । आसन्नसण्ठियाणं अन्नं न जलं पियन्ताणम् ॥ ६३ ॥ खणिओसि केण इत्थं केणविभरिओसि इत्तिय जलस्स । हा हालाहल सायर हा पुढवि निरस्थयं रुद्धा ॥ ६४ ॥ जह जह सरिया उज्जल भरेण तह तह किलम्मए उदधी। महिलाहिन्तो रिद्धी ईहन्ति कहं महापुरिसा ॥ ६५ ॥ महितो सरेहिं पीओ अगस्थिणा वाडवेण संतत्तो। दहरहसुएण बद्धो रयणनिही तहवि गम्भीरो ।। ६६ ॥
For Private And Personal Use Only