________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं ___ क्षणादेनं ताम्यत्तिमिनिकरमापास्यति मुनिः ॥ ४३ ॥ इतः खपिति केशवः कुलमितस्तदीयद्विषा
मितश्च शरणार्थिनः शिखरिपत्रिणः शेरते । इतोऽपि वडवानलः सह समस्तसंवर्तकै
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ४४ ॥ द्यामारोहति वाञ्छति स्थगयितुं तेजोऽपि तेजस्विना
मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः । कांश्चिद्रागुपजीव्य तोयचुलुकान्सिन्धो भवत्संनिधेः __पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ ४५ ॥ अये वारांराशे कुलिशकरकोपप्रतिभया
दयं पक्षप्रेम्णा गिरिपरिवृढस्त्वामुपगतः । त्वदन्तर्वास्तव्याद्यदि पुनरयं वाडवशिखी
प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ ४६ ।। किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहति
त्रस्तः क्ष्माभृदमज्जदम्बुनिचये कौलीनपोताकृतिः । मेनाकोऽपि गभीरनीरविलसत्पाठीनपृष्ठोल्लस
च्छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ४७ ॥ रत्नानि रत्नाकर मावसंस्था महोर्मिभिर्यद्यपि ते बहूनि । हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाजि ॥ ४८ ॥
कल्लोलवेल्लितदृषत्परुषप्रहारै
रत्नान्यमूनि मकराकर मावसंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम
याच्याप्रसारितकरः पुरुषोत्तमोऽपि ॥ ४९ ॥ १, 'बटुः इति पाठः. २. एकेनेति शेषः,
For Private And Personal Use Only