SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar काव्यमाला। क्षारीकृतं च वडवावदने हुतं च पातालकुक्षिविवरे विनिवेशितं च ॥ २९ ॥ चपलतरतरऑर्दूरमुत्सारितोऽपि प्रथयति तव कीर्ति दक्षिणावर्तशङ्खः । इति कलय पयोधे पद्मनाभायोग्य स्तव निकटनिषण्णैः क्षुल्लकैः श्लाध्यता का ॥ ३० ॥ बद्धस्त्वं ननु राघवेण जलधे मुष्टोऽसि देवासुरैः श्रीमद्रामशरामिभीतमनसा त्यक्ता त्वया मेदिनी । आपीतस्त्वमगस्तिना निमिषतः कृत्वाथ मुक्तो भवान् लोके गर्जसि यत्पुनस्त्वमधुना निर्लज्ज तुभ्यं नमः॥३१॥ किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि संतिष्ठता ___ वृद्धौ येन विवर्धते व्रजति च क्षीणे क्षयं सागरः । आ ज्ञातं परकार्यनिश्चितधियां कोऽपि खभावः सतां खैरङ्गैरपि ये न यान्ति तनुतां दृष्ट्वा परं दुःखितम् ॥ ३२ ॥ किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं वाच्यः किं महिमापि यस्य हि किल द्वीपं महीति श्रुतिः । त्यागः कोऽपि स तस्य बिभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाः शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ ३३ ॥ एतस्माजलर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः । भ्राम्यन्मन्दरकूटकोटिघटनाभीतिश्रमत्तारिकां प्राप्यैकां जलमानुषी त्रिभुवने श्रीमानभूदच्युतः ॥ ३४ ॥ दूरान्मार्गे ग्लपितवपुषो मारुतोत्तंसिताम्भः___ कल्लोलालीबहुलिततृणे धाविताः पान्थसार्थाः । व्यावर्तन्ते तटमुपगता यस्य विच्छिन्नवान्छा स्तस्याम्भोधेर्विपुलपयसः कार्यतः किं न शुष्कम् ॥ ३५ ॥ १. 'कुहरे' इति पाठः, २. 'नय' इत्यपि पाठः, For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy