________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५
अन्योक्तिमुक्तावली। अधः करोषि यद्नं मूर्ना धारयसे तृणम् । दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १८ ॥ अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः । तव वल्लभा वराक्यो वहन्ति वर्षासु सलिलानि ॥ १९ ॥
हेलोल्लालितकल्लोल धिक् ते सागर गर्जितम् । यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति कूपिकाम् ॥ २० ॥ निषेव्य सरितां पत्युस्तटीं पक्षिगणा अपि । यत्पिबन्ति सरस्तोयं सैव लज्जा महोदधेः ॥ २१ ॥ अब्धिना सह मित्रत्वे दारिद्यं यदि जायते । लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥ २२ ॥ अन्तः किंचित्किंचिन्मुक्तानामहह विममं वहसि । दूराद्दर्शयसि पुनः क्षारोगारं जडाधीशः ॥ २३ ॥ अस्ति जलं जलराशौ क्षारं तत्कि विधीयते येन । लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ॥ २४ ॥ मथितो लवितो बद्धः पातो यद्यपि सांगरः । गर्जत्युच्चैस्तदप्येष जडात्मानो हि निस्त्रपाः ॥ २५ ॥ यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुषितसर्वस्वः । तदपि पुरंदरभीतक्ष्माधररक्षासु दीक्षितो जलधिः ॥ २६ ॥ यद्यपि खच्छभावेन दर्शयत्युदधिर्मणीन् । तथापि जानुदघ्नोऽयमिति चेतसि मा कृथाः ।। २७ ॥ खस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः
कल्याणिनी भवतु मौक्तिकशुक्तिरेषा । प्राप्तं मया सकलमेतदतः पयोधे
यद्वारुणैर्जलचरैर्न विदारितोऽस्मि ॥२८॥ आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन महार्णवेन । १. 'दुरर्णवेन' इति पाठः,
M-
IN
For Private And Personal Use Only