SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । षष्ठः परिच्छेदः । विलोकयन्ति ये खामिंस्त्वदीयं वदनाम्बुजम् । ते भवन्ति भवतुल्या विभूत्या पार्श्वतीर्थ ॥ १ ॥ यस्य दृष्टिसुधावृष्टिसिक्तः सर्पो बभूव च । नागराजो नागकुले स पार्श्वः श्रेयसेऽस्तु वः || २ || स्वस्तिकबन्धचित्रम् । भद्राय मम वामेय भव त्वममलद्युतिः । भवकाननमातङ्ग भविलोककजांशुमान् ॥ ३ ॥ सिद्धयेऽस्तु महावीर महावीरजगद्विभुः । यो विजित्य रणे रागाद्यरीन्वत्रे जयश्रियम् ॥ ४ ॥ बीजपूराकृतिचित्रम् | देव त्वं संपदं धीर देयाः कल्याणसागर । देवेन्द्राचितत्सार देशनो ज्ञातजादर ॥ ५ ॥ रीत्यन्तरेण मुरजबन्धचित्रम् | नित्यनम्र सुपर्वेश सुखाय शुभदायकः । वर्धमानवरोदार दादार सतां भव ॥ ६ ॥ श्रीमत्तपागच्छखच्छसुरशैलसुरदुमम् । विजयानन्दसूरीशं स्वगुरुं प्रणिदध्महे ॥ ७ ॥ अथ प्रतिद्वारवृत्तानि । अथाभिव्यक्तये नमः प्रतिद्वारान्यथाक्रमम् । स्पष्टं षष्ठपरिच्छेदे दक्षलक्षमुदां प्रदे ॥ ८ ॥ आदौ यादोनिवासोक्तिः पारावारवरोक्तयः । क्षीरनीरनिधेरुक्तिर्नद्युक्तिर्जाह्नव्युक्तयः ॥ ९ ॥ स्फारकासारसाधूक्तिः पद्मपद्माकरोक्तयः । कूपकोक्तिः पावकोक्तिः कज्जलध्वजपद्धतिः ॥ १० ॥ १. प्रणिधानविषयीकुर्महे आयाम इत्यर्थः. For Private And Personal Use Only ९३
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy