________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
લિપિ અને ભાષા
१
એના મુખ્ય શૈલલેખમાં મળતો બોલી-ભેદ આ પ્રમાણે છે
गिरनार - देवानं प्रियो पियदसि राजा एवं आह । ओईगुडी-देवानं पिये पियदसि राजा हेवं आह । बसी- देवानं पिये पियदसि लाजा हे आहा। पोली - देवानं पिये पियदसी लाजा हेवं आहा ।
- देवानं पिये पिथदसी लाजा हेवं आहा। ANSarlal - देवनं प्रियो प्रियदशि रज - अह ।
भानसे४२॥ --- देवनं प्रिये प्रियदशि रज एव अह । મુખ્ય સ્તંભલેખામાં બોલીભેદ જવલ્લે જ મળે છે. બોલીને નમૂન. . देवानं पिये पियदसि लाज हेवं आह। कयानमेव देखति इयं मे क्याने कटे ति।
ૌણ શૈલલેખમાં કેટલોક બોલીભેદ રહેલો છે: सहसराम - से एताये अठाये इयं सावने - खुदका च उडाला चा
पलकमंतु । ३५नाथ - एतिय अठाय च सावन कटे । खुदका च उडाला च पकमतु ति। बराट
............ का च उडाला च पलकमतु ति। शुल-से एताये च अठाये इयं सावणे -। खुदाके च उडारे
चा धमं चरंतू योगं युंजंतू ।
R- एतायठाय इयं सावणे सावापिते । - महात्मा च इयं - पकमेयु ति। सिद्धपुर-से-य इयं सावणे साविते। यथा खुदका च महात्मा
च इयं पकमेयु ति। भाग-रामेश्वरमाडी-न हेव - दखितविये उडालके व इम अधिगछेया ति
खुदके च उडालके च वतविया । અ૦ ૧૦
For Private And Personal Use Only