________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.[उत्तरार्धम] दास, कौमा, श्वान, चाण्डाल आदि उदाहरण जानने चाहिये । इसी को सब पैवयंकहते हैं।
यही वैधोग्नीत तथा उपमान प्रमाण है। बागम-प्रमाण निम्न अनु. सार जाममा चाहिये
मागम प्रमाण
से किं तं आगमे ? दुविहे पण्णत्ते, तं जमा- लोउए अलोउत्तरिए अ।से किंतं लाइए ? जगणं इमं अण्णाणि. एहि मिच्छादिट्टीएहि सच्छंदबुद्धिमइविग्गप्पियं, तं जहा. भारहं रामायणं जाव चत्तारि वेया संगोवंगा, से तं लोइए आगमे ।
से किं तं लोउत्तरिए ? जगणं इमं अरिहंतेहिं भगवतेविं उप्पाणणाणदंसणधरेहिं तीयपच्चुपएणमणागयजाणएहि तिलुक्कवहिअमहिअपूइएहि सव्वएण हि सबदरसाहि पणींअं दुवालसंगं गणिपिडगं, तं जहा- यारो जाव “दिट्टिवाओ । अहया आगमे तिविहे पण्णत्ते. तं जहासुत्तागमे अत्थागमे तदुभयागमे । अहवा-आगमे तिविहे पएणते, तं जहा-भत्तागमे अणंतरागमे परंपराग तित्थगराणं अत्थस्स अत्तागमे गणहराणं सुत्तस्त अत्तगर्म 'अत्यस्स अणंतसगमे गणहरसीसाणं सुत्तस्स प्रणंतरागमे अत्थस्स 'परंपरागमे । तेणं परं सुत्तस्सवि अस्थस्सविणो अत्तागमे णो अणंतरागमे परंपरागमे, से तं लोंगुत्तरिए से तं आगमे, से तं णाणगुप्पमाणे ।
For Private and Personal Use Only