________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
अनेकान्तवादप्रवेशः त्मीयदर्शनमेव मोहः, इतीष्यत एव, नैरात्म्यैकान्त-- वादिनस्त्विदमनुपपन्नम्, दर्शनायोगात्; दर्शनायोगस्य च प्रतिपादितत्वाद्, अत एव रागद्वेषाभावः । इत्यलं विस्तरेण ।। ५ ॥
इतिमोक्षवादः ॥ ५ ॥ ॥ समाप्तमिदमनेकान्तवादप्रवेशकाख्यं प्रकरणम् ।।
॥ ग्रन्थागू ७२० ॥ ।। कृतिरियं सिताम्बराचार्यश्रीहरिभद्रसूरीणाम् ।।
।। इति श्रीमदनेकान्तवादप्रवेशप्रकरणावचूरिः ।।
For Private and Personal Use Only