________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
काव्यमाला ।
(नेपथ्ये।) भो भो वनौकसः, कथयन्तु भवन्तः । दुन्दुभिकरङ्कविक्षेपसंभाव्यमानगम्भीरावष्टम्भनिर्भरण केनास्माकमियं चिरस्य भुजकाण्डकण्डूतिरपनेष्यते । गुहः-(स्वगतम् ।)
मन्ये दर्पामयाविभ्यां नित्यं दोाममर्षणः ।
जाम्बवत्प्रेरणादीप्तः प्राप्तोऽयं प्लवगेश्वरः ॥ ३६ ॥ तदहमपि वीरयात्रादर्शनसुखं मुहूर्तमनुभवामि ।
(प्रविश्य ।) वाली-(पुरोऽवैलोक्य ।) अये, प्रसन्नोज्ज्वलाकृती कावेतौ। नियत. माभ्यामेकेन दानवनाथकङ्कालोत्क्षेपनिमित्तेन भवितव्यम् । (स्मृतिमभिनीय । सवितर्कम् ।) आः, संदिष्टमस्मासु प्रियसुहृदा लङ्केश्वरेण । यथा
'प्रक्लुप्तकान्तारकुमारभक्तिदौर्भागिनेयो जनकेन मुक्तः ।
मनुष्यसामन्तसुतो निषङ्गी सहानुजस्तिष्ठति दण्डकायाम् ॥ ३७॥ तौ चास्माकं तत्र विहारिषु निशाचरेषु पाटच्चरी वृत्तिमातिष्ठमानौ भवद्भिः प्रतिकर्तव्यौ' इति । तत्किमयमयं च तौ स्याताम् ।
रामः-वत्स लक्ष्मण, शृणु । किमयं ब्रवीति महावीरः । लक्ष्मणः-(किंचिदुपसृत्य ।) इत आवाम् । इत इतो भवान् । वाली-भोः, कावेतौ युवाम् ।
प्रतिश्रुतेति भावः । कमलेभ्य इति 'प्रत्याभ्यां श्रुवः-' इति संप्रदानता । नेपथ्ये वाली वदति । अवष्टम्भो गर्वः । चिरस्येति निपातश्चिरार्थे । भुजकाण्डो भुजदण्डः । प्रकाण्डो वा । प्रशस्तभुज इत्यर्थः । दर्पणैवामयावी रोगी । 'आमयस्य च दीर्घः' इति विनिः, दीर्घत्वं च । आकृतिः शरीरम् । नियतमाभ्यामेकेनेति ‘पञ्चमी विभक्त' इति निर्धारणे पञ्चमी । प्रक्लप्तति । प्रकप्ता कृता कान्तारे वने कुमारे सुग्रीवे भक्ति: सेवा येन सः । दौर्भागिनेयो दुर्भगापुत्रः । कल्याण्यादित्वादिनङ् । ढक् । जनकेन पित्रा मुक्तस्त्यक्तः । मनुष्येषु सामन्तो राजा तत्पुत्रः । निषङ्गी तूणवान् । विहारिषु क्रीडत्सु, भ्रमत्सु वा । पटचरश्चोरस्तस्येयं पाटचरी तां वृत्तिं जीविकामातिष्ठमानौ स्वीकुर्वाणौ । 'आङः
१. 'प्रेरणात्'. २. 'अवलोक्य च'. ३. 'अनयोः'. ४. 'शृणु' इति पुस्तकान्तरे नास्ति. ५. 'इत ततः'. ६. 'भो भोः'.
For Private and Personal Use Only