________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२०
रामः - वत्स, यदात्थ । स्मरन्ति लोकार्थममी किल श्रुतीरिति प्रतिष्ठामधिगन्तुमीश्महे । परं यदेषां पुनरस्ति वैभवं तदेत एव व्यतिविद्वते यदि ॥ १७ ॥ जनकः -- (सहर्षम् ) भगवन्, परमनुगृहीतोऽस्मि । यतः । समस्या वा साम्नां बहिरबहिरंहः परिमृजा
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
मृचां वा संवादः किमपि यजुषां वा परिपणः । त्वदाशीर्वादोऽयं बहुविषयसाक्षात्कृतफलो
वरं मे वत्सायाः प्रथयति पुरोवर्तिनमिव ॥ १८ ॥ विश्वामित्रः - ( साकूतस्मितम् 1) सखे सीरध्वज, एवमेतत् । दवीयस्यो दूरादपथमिह चामुत्र च शुचां त्रिवेदीवाक्यानामनतिचिरभमा इव खिलाः ।
मान आह— स्मरन्तीति । अमी कौशिकादय ऋषयो लोकार्थे लोकनिमित्तं श्रुतीर्वेदान्स्मरन्ति स्मृतिरूपतां नयन्ति । श्रुत्यनुसारेण स्मृतिकरणात् । वयमेषामिति प्रतिष्ठामुत्कर्षमधिगन्तुं ज्ञातुमीश्महे प्रभवामः । किल निश्चये । इति स्वरूपे । एषामृषीणां पुनः परं श्रेष्ठं वैभवं विभुत्वं यदस्ति तद्वैभवमेत एव ऋषयो यदि व्यतिविद्वतेऽन्योन्यं जानन्ति तदा जानन्ति । न त्वन्ये केचनेत्यर्थः । 'विद ज्ञाने' व्यतिपूर्वः । 'कर्तरि कर्मव्यतिहारे' इति तङ् । ‘वेत्तेर्विभाषा' इति रुट् । समस्येति । अयं त्वदाशीर्वाद आशीर्वचनं मे वत्सायाः सीताया वरं जामातरं पुरोवर्तिनमिव प्रथयति कथयति । विश्वामित्राशीर्वादस्य कथमेभिः समं साम्यमित्यत आह-बहुविषये साक्षात्कृतं फलं यस्य सः । पुनः कीदृश आशीर्वादः । साम्नां सामवेदऋचां समस्या संक्षिप्तार्थवाक् । अत्र सर्वे वाशब्दा उपमावाचिनो विकल्पे वा । ऋचामृग्वेदानां वा संवादः सम्यग्भाषणम् । बहिर्बाह्ये । अबहिरभ्यन्तरे । अंहसां पापानां परिमृजां प्रोञ्छिकानाम् । ऋचामित्यस्य विशेषणम् । किमप्यनिर्वचनीयस्वरूपो यजुषां यजुर्वेदानां वा परिपणो मूलधनम् । 'नीवी परिपणो मूलधनम्' इत्यमरः । क्वचित् ‘परिणमः' इति पाठः । 'समस्या तु समासार्थ' इत्यमरः । प्रस्तुतप्रयोजनानुरोधेन खोत्कर्ष [ कथन ] जन्यदूषणमङ्गीकृत्यापि स्वतात्पर्यविषयकज्ञानं जनकस्य स्थिरीभवत्वित्यभिप्रायादाह - दवीयस्य इति । द्विजगिरो ब्राह्मणवचनानि क्व नु विपरियन्ति विपरीतानि भवन्ति । अपि तु न क्वापि । नुर्वितर्के । कीदृश्यः । दवीयस्यो महत्यः । दूरशब्दस्येयसुनि 'स्थूलदूर - ' इत्यादिना रेफलोपे गुणेऽवादेशे च रूपम् । पुनः कीदृश्यः । इह इहलोके चामुत्र परलोके च शुचां शोकानां दूरादत्यर्थेनापथमस्थानम् । अस्थानस्यैकत्वेन विवक्षितार्थलाभादेकवचनम् । यद्वा शुचां दवीयस्यो दूरतराः । १. 'कथयति'.
For Private and Personal Use Only