________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः)
अनर्घराघवम् । विश्वामित्र:-सखे सीरध्वज, चिरस्य शान्तः पुष्टश्च तवायं जनपदः ।
यत्र त्वं ब्रह्ममीमांसातत्त्वज्ञो दण्डधारकः ।
पुरोधाश्चैव यस्यासावगिरःप्रपितामहः ॥ १२ ॥ (स्मितं कृत्वा ।) जामातुरदर्शनजन्मा शोकः पुनरस्माकमुपशमयितुमवशिष्यते । किं च शोकहर्षी नाम लोकयात्रेयं भवतः । तथाहि ।
यजूंषि तैत्तिरीयाणि मूर्तानि वमति स्म यः ।
स योगी याज्ञवल्क्यस्त्वां वेदान्तानध्यजीगपत् ॥ १३ ॥ लक्ष्मणः--(जनान्तिकम् ।) आर्य, अयमयं स राजा वैदेहः । पंवित्रमपरिमेयाश्चर्य यस्यावदान पाध्यायादनुश्रूयते ।
रामः-(सप्रमोदानुरागम् ।) वत्स, स एवायं शतपथकथाधिकारी पुरुषः प्रणाय्यायान्तेवासिने यस्मै वाजसनेयो याज्ञवल्क्यः सूक्तानि यजूंषि प्रोवाच । स्फुरति सति । तदस्य प्रयोजनम्' इति ठक् । 'शान्तिकपौष्टिके च' इति पाठे त्वत्तेजसि कीदृशे । शान्तिकारिणि पुष्टिकारिणि चेत्यर्थः । त्वत्तेजसैव दुरितोपशमाच्छान्तिकार्थ न जुहोतीति भावः । 'अग्नौ तु हुतं त्रिषु वषट्कृतम्' इत्यमरः । 'सुवो भेदाः सुचः स्त्रियाम्' इति च । 'देशे जने जनपदः' इति च । कुतः शान्तः पुष्टश्चेत्यत आह-यत्रेति । ब्रह्ममीमांसा भाट्टमतम् । ब्रह्मप्रतिपादकत्वात्तस्य । यद्वा ब्रह्म वेदः । तथा च वेदान्तः । दण्डधारकः शासकः । राजेति यावत् । असौ शतानन्दो यस्य पुरोधाः पुरोहितः । कीदृश: अङ्गिरामुनिः प्रपितामहो यस्य सः । 'पुरोधास्तु पुरोहितः' इत्यमरः । उपशमयितुं खंण्डयितुम् । यजूषीति । तित्तिरिमुनिना प्रकर्षणानूदितानि तैत्तिरीयाणि । 'तित्तिरिवरतन्तुखण्डिकोखाच्छण् । मूर्तिः शरीरं सैषामस्ति । अर्शआदित्वादच् । मूर्तीनि कृतदेहपरिग्रहाणि वमति स्मोद्गीर्णवान् । 'लट् स्मे' इति भूते लट् । अध्यजीगपदध्यापयति स्म । 'इट् अध्ययने' । णिच् । लुङ् । चङ् । 'णौ च संश्चडोः' इति गाङादेशः । पुरा किल शाकल्यमुनेर्याज्ञवल्क्येन यजुर्वेदमधीत्य गुरुदक्षिणार्थ मुनिरुक्तः । मुनिना च दक्षिणा न गृहीता । ततश्च याज्ञवल्क्यनिर्बन्धेन जातकोपेन मुनिना मम विदीव दीयतामित्युक्तेन याज्ञवल्क्येनाधीतयजुर्वेद उद्गीर्य दत्तः । गुरुणा च तित्तिरिपक्षिरूपेण पीतः । तेन स तित्तिरिनामाभूत् । याज्ञवल्क्येन चानन्तरं यजुर्वेदः सूर्यादधीतः। याज्ञवल्क्याच जनकेन-इति प्राचीनकथा। जनान्तिकमिति । 'अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम्' इति भरतः । अवदानं शुद्धं कर्म पूर्ववृत्तकर्म
१. 'अदर्शनशोकः'. २. पवित्रमाश्चर्य च'; 'पावित्र्यमपरिमेयमाश्चर्यम्'. ३. उपाध्यायमुखात्'. ४. 'स एवायं शतपथाधिकारी'. ५. 'यस्मै वाजसनेयाय वाजसनेयः'.
अन० ११
For Private and Personal Use Only