________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
18
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् स्यात्किंनरः किंपुरुषस्तुरंगवदनो मयुः निधिनी शेवधिर्भेदाः पद्मशङ्कादयो निधेः 'महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव' ५. व्योमवर्ग:
द्योदिवौ द्वे स्त्रियामत्रं व्योम पुष्करमम्बरम् नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी 'विहायसोऽपि नाकोऽपि धुरपि स्यात्तदव्ययम् तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् विहायाः शकुने पुंसि गगने पुंनपुंसकम् ६. दिग्वर्गः
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः
[ ६. दिग्वर्गः
१३९
१४०
१४१
१४२
**
**
१४३
१४४
१४५
**
**
**
१४६
१४७
अस्य कुबेरस्योद्यानं चैत्ररथम् । अस्य पुत्रो नलकूबरः । अस्य स्थान कैलासः । अस्य पूर्नगरम् अलका । अस्य विमानं पुष्पकम् ॥ - किंनरः, किंपुरुषः, तुरंगवदनः मयुः, इति ४ किंनरमात्रस्य ॥ - निधिः, शेवधिः, इति २ सामान्यनिधेः । ना पुंलिङ्गः । काकाक्षिवदुभयत्रास्य संबन्धः ॥ - पद्मः, शङ्खः, इत्यादयो निधेर्भेदाः ॥
१४३-१४५.द्यौः, द्यौः, अभ्रम्, व्योम, पुष्करम्, अम्बरम्, नभः, अन्तरिक्षम्, गगनम्, अनन्तम्, सुरवर्त्म, खम्, वियत्, विष्णुपदम्, आकाशम्, विहायः, इति १६ आकाशस्य । तत्र 'योदिवौ' स्त्रीलिङ्गे । 'आकाशविहायसी' क्लीबपुंसोः । शेषं लोबे ॥
For Private and Personal Use Only
"
१४६-२१५. दिशः, ककुभः काष्ठाः, आशा, हरितः, इति ५ दिशाम् । ताः पूर्वदक्षिणपश्चिमाः क्रमेण प्राची - अवाची प्रतीच्यः स्युः । यथा - पूर्वा