________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१६
पतयः ५०२-५२४] प्रथमं काण्डम् भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः
५१४ शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ५१५ मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका जलाशयो जलाधारस्तत्रागाधजलो हृदः
५१७ आहावस्तु निपानं स्यादुपकूपजलाशये ।
५१८ पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा ५१९ नेमिस्त्रिकाऽस्य वीनाहो मुखबन्धनमस्य यत् ५२० पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ५२१ पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः
५२२ वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ५२३ खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ५२४ जलमात्रजाः शुक्तयः शम्बूका उच्यन्ते ॥ भेकः, मण्डूकः, वर्षाभूः, शालूरः, प्लवः, दर्दुरः, इति ६ मेकस्य ॥-शिली, गण्ड्पदी, इति २ स्वल्पगण्डूपदजातेः॥-मेकी, वर्षाभ्वी, इति २ क्षुद्रमेकजातेः ॥-कमठी, डुलिः, इति २ कूाः ॥-मद्गुराख्यस्य मत्स्यविशेषस्य प्रिया स्त्री शृङ्गीत्युच्यते ॥दुर्नामा, दीर्घकोशिका, इति २ जलूकाकारस्य जलचरविशेषस्य ॥-जलाशयः, जलाधारः इति २ तडागादीनाम् ॥-अगाधमतलस्पर्श जलं यस्य स जलाशयो हद उच्यते ॥-उपकूपजलाशये कृपसमीपे यो जलाशयः कूपोद्धृताम्बुस्थापनीयशिलादिरचितो गर्तः, यत्रत्यं जलं सुखेन गावः पिबन्ति, तत्र आहावः, निपानम् , इति ॥-अन्धुः, प्रहिः, कूपः, उदपानम् , इति ४ कूपस्य । तत्र 'उदपानं' पुंसि वा॥-अस्य कूपस्य नेमिरन्ते रज्वादिधारणार्थ दास्यत्रं सा त्रिका ॥-अस्य कूपस्य पाषणादिमिर्यन्मुखनिबन्धनं स वीनाह उच्यते ॥-पुष्करिणी, खातम् , इति २ पुष्करिण्याः ॥-अखातम् , देवखातकम् , इति २ अकृत्रिम खातस्य ॥-पद्माकरः, तडागः, कासारः, सरसी, सरः, इति ५ तडागस्य ॥वेशन्तः, पम् , अल्पसरः, इति ३ स्वल्पसरसः ॥-वापी, दीपिका, इति २ वाप्याः ॥ -खेयम्, परिखा, इति २ दुर्गाद्वहिर्यत्परितः खातं क्रियते तस्य ॥-यत्र अम्भसां धारण क्षेत्रादिसेकार्थ जलानां संग्रहणं स आधार
अ. को. स. ४
For Private and Personal Use Only