________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०
०
०
०
०
५०७
०
०
०
०
૪૮
अमरकोषे
[१३. वारिवर्गः सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समो
५०२ नलमीनश्चिलिचिमः प्रोष्ठी तु ाफरी द्वयोः क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झपाः .
५०४ रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः तिमिगिलादयश्चाथ यादांसि जलजन्तवः तद्भेदाः शिशुमारोद्रशङ्कयो मकरादयः स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपी ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता गण्डूपदः किंचुलको निहाका गोधिका समे रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्वुरस्त्रियों ५१२ क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ५१३ मत्स्यस्य ॥-गडकः, शकुलार्भकः, इति २ मत्स्यविशेषस्य ॥-सहस्रदंष्ट्रः, पाठीनः, इति २ बहुदंष्ट्रस्य मत्स्यविशेषस्य ॥---उलूपी, शिशुकः, इति २ शिशुमाराकारमत्स्यस्य ॥-नलमीनः, चिलिचिमः, इति २ जलतृणचारिमत्स्यविशेषस्य ॥-प्रोष्ठी, शफरी, इति २ शुभ्रमत्स्यविशेषस्य ।।-क्षुद्राश्च ते अण्डमत्स्याश्च तेषां संघातः पोताधानमुच्यते ||-अथो झषा मत्स्यविशेषाः वक्ष्यन्ते, नतु पर्यायाः-रोहितः, मद्रः, शालः, राजीवः, शकुलः, तिमिः, तिमिगिलः, 'आदि'शब्दात् नन्द्यावर्तादयोऽन्ये ॥-यादांसि, जल. जन्तवः इति २ जलचरमात्रस्य ॥-तद्भेदा जलजन्तूनां विशेषाः-शिशुमारः, उद्रः, शङ्कः, मकरः। 'आदि'शब्दात् जलहस्त्यादयः॥-कुलीरः, ककेटकः, इति २ कर्कटस्य ॥-कूर्मः, कमठः, कच्छपः, इति ३ कूर्मस्य ॥-ग्राहः, अवहारः, इति २ ग्राहस्य ।।-नक्रः, कुम्भीरः, इति २ नक्रस्य ॥-महीलता, गण्डूपदः, किंचुलकः, इति ३ जलचरभेदस्य ॥--निहाका, गोधिका, इति २ जलगोधिकायाः॥-रक्तपा, जलौका, जलीकसः, इति ३ जलौकायाः॥ मुक्तास्फोटः, शुक्तिः, इति २ शुक्तिकायाः ॥--शङ्खः, कम्युः, इति २ शास्य ॥-क्षुद्रशङ्खाः, शङ्खनखाः, इति २ सूक्ष्मशानाम् ।।-जलशुकयो
For Private and Personal Use Only