________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्कयः २७६४-२७८८ ] तृतीयं काण्डम्
शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ना यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे कर्वार्ता करीषाग्निः कर्षः कुल्याभिधायिनी पुंभावे तत्क्रियायां च पौरुषं विषमप्सु च उपादानेऽप्यामिषं स्यादपराधेऽपि किल्मिषम्
दृष्ट लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः विट् शोभापि त्रिषु परे न्यक्षं कार्य निकृष्टयोः प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे रविश्वेतच्छदो हंसो सूर्यवही विभावसू वत्सौ तर्णकवर्षो द्वौ सारङ्गाश्च दिवौकसः
२३५
For Private and Personal Use Only
२७७७
२७७८
२७७९
२७८०
२७८१
२७८२
२७८३
२७८४
२७८५
२७८६
२७८७
२७८८
1
,
प्रेषणं च प्रैषः । सहाये, 'अपि शब्दान्मासार्धादी पक्षः । वस्त्रकृतं शिरसो वेष्टनं .शिरोवेष्टः, किरीटं मुकुटम् उभयोः उष्णीषः । शुकं लातीति शुकलो वृषणः तत्र, मूषिके उन्दुरे, सुकृते धर्मे, वृषभे श्रेष्ठे च वृषः । द्यूतादित्रये आकर्षः । -इन्द्रियेऽक्षं क्लीम् । द्यूताने पाशके, कर्षे मानभेदे, चक्रे, रथावयवे, कलिद्रुमे विभीतके व्यवहारे चाक्षः । पुंसि । वार्ता जीविका । करीषाभिः शुष्क गोमयानलः । तत्र कर्षुः पुंसि । कुल्या नदीमेदः । तत्र कर्षुः स्त्रियाम् । पुंभावे पुरुषस्य भावे तत्क्रियायां पुरुषस्य कर्मणि पौरुषम् । जले, चकाराद्गरलेऽपि विषम् । उपादाने उत्कोचेऽप्यामिषम् । अपराधे पापेऽपि किल्मिषम् । ऋष्टौ मेघवर्षणे, लोकं धत्ते लोकधातुर्जम्बुद्वीपस्तस्यांशे भारतादिखण्डे । वत्सरेऽब्दे वर्षशब्दः स्यात् । नृत्येक्षणं प्रज्ञा चेति द्वयं प्रेक्षासंज्ञम् । अर्थना यात्रा, मृतिर्वेतनम्, तत्र भिक्षा। शोभायाम्,‘अपि’शब्दात्कान्तौ वाचि रुचौ च त्विट् । परे वक्ष्यमाणास्त्रयः शब्दात्रिषु । कायें साकल्ये । निकृष्टेऽधमे । द्वयोर्न्यक्षम् । प्रत्यक्षे साक्षात्प्रमिते अधिकृते नियुक्तेऽध्यक्षः । अप्रेम्णि स्नेहाभावे, अचिक्कणे अमसृणे रूक्षः । श्वेतच्छदो विहगमेदः, रविश्व हंसः । सूर्ये वहौ विभावसुः । तर्णको गोवत्सः । वर्षेश्व