________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २२५३-२२७३] तृतीयं काण्डम्
१९३ ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः कणे २२६५ व्यधो वेधे पचा पाके हवो हूतौ वरो वृतौ २२६६ ओषः प्लोषे नयो नाये ज्यानि ौँ भ्रमो भ्रमौ २२६७ स्फातिवृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्वः सवे २२६८ एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा २२६९ प्रसूतिः प्रसवे श्योते प्राधारः क्लमथः क्लमे २२७० उत्कर्षोऽतिशये संधिः श्लेषे विषय आश्रये २२७१ क्षिपायां क्षेपणं गीर्णिगिरौ गुरणमुद्यमे
२२७२ उन्नाय उन्नये श्रायः श्रयणे जयने जयः
२२७३
क्षयः, क्षिया, इति २ अपचयस्य ।।-ग्रहः, ग्राहः, इति २ ग्रहणस्थ ।।--- वशः, कान्तिः, इति २ इच्छायाः ॥-रक्ष्णः, त्राणः, इति २ रक्षणस्य ॥--- रणः, क्वणः, इति २ शब्दकरणस्य ॥-व्यधः, वेधः, इति २ वेधनस्य ॥पचा, पाकः, इति २ पचनस्य ॥-हवः, हूतिः, इति २ आह्वानस्य ॥--वरः, वृतिः, इति २ वेष्टने संभकौ च ॥-ओषः, प्लोषः, इति २ दाहस्य ।-नयः, नायः, इति २ नीतेः॥-ज्यानिः, जीणिः, इति २ जीर्णतायाः॥-भ्रमः, भ्रमिः, इति २ भ्रान्तेः ॥ स्फातिः, वृद्धिः, इति २ वृद्धः ॥---प्रथा, ख्यातिः, इति २ प्रख्यातेः ॥--स्पृष्टिः, पृक्तिः, इति २ स्पर्शस्य ॥-सवः, स्वः, इति २ प्रस्त्रवणस्य ॥-एषा, समृद्धिः, इति २ उपचयस्य ॥ स्फुरणम् , स्फुरणा, इति २ स्फुरणस्य ।।-प्रमितिः, प्रमा, इति २ यथार्थशानस्य ॥ - प्रसूतिः, प्रसवः, इति २ गर्भविमोचनस्य ॥–श्श्योतः, प्राधारः, इति २ घृतादेः क्षरणे ॥ क्रमथः, क्लमः, इति २ ग्लानेः ॥-उत्कर्षः, अतिशयः, इति २ प्रकर्षस्य ।।--संधिः, श्लेषः, इति २ संघानस्य ॥-विषयः, आश्रयः, इति २ आश्रयस्य ।-क्षिपा, क्षेपणम् , इति २ प्रेरणस्य ॥-- गीर्णिः, गिरिः, इति २ निगरणस्य ॥-गुरणम् , उद्यमः, इति २ भारायुधमनस्य-उमायः, उन्नयः, इति २ ऊच नयनस्य ऊहस्य च ॥–श्रायः, श्रयणम्, इति २ सेवायाः ॥-जयनम् , जयः, इति २ जयस्य ॥
अ. को. स. १३
For Private and Personal Use Only